SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 1268 नैषधमहाकाव्यम् / चुलुकितेति / नभसि आकाशे, भृङ्गः उड्डीयमानभ्रमरैः, चुलुकितः चुलुकीकृतः, पानार्थं निकुञ्चपाणी गृहीत इत्यर्थः / तमःसिन्धुः अन्धकारसागरः येन तथोक्तस्य, बिसिनीबन्धोः पद्मिनीसखस्य सूर्यस्य, करात् अंशोः हस्ताच, रन्ध्रच्युतः अङ्गुल्य. न्तरालगलितैः उदबिन्दुभिः इव तमःसिन्धोः जलकणैरिव, शुभ्यते दीप्यते, प्रतीयते इत्यर्थः, इत्युत्प्रेना। शुभेर्भावे लट / भृङ्गतमसोः तुल्यवर्णस्वात् तथा भृङ्गाणां कृष्ण. वर्णस्थूलजलबिन्दुवत् प्रतोयमानत्वाच्चेति भावः / किञ्च, अमी भृङ्गाः, अनुपदम् अनुक्षणम् , उक्तरूपेण प्रतीयमानानन्तरमेवेत्यर्थः / शतदलमधुस्रोतसः कमलमकर• न्दप्रवाहस्य; कच्छद्वयीपरिरम्भणात् उभयपार्श्वस्थजलप्रायभागसंश्लेषात् , मधुरप्र. वाहस्य उभयतटोपरि उपवेशनातोरित्यर्थः / अमुष्य मधुस्रोतसः, पकाशङ्कां कर्दमभ्रान्तिम् , मम वैतालिकस्य, तन्वते विस्तारयन्ति, उत्पादयन्तीत्यर्थः। पङ्क. भृङ्गयोः समानवर्णत्वादिति भावः // 37 // चुल्लूमें लेकर पीये गये अन्धकार-समुद्रवाले सूर्य-करों ( सूर्यको किरणों, पक्षाहाथों ) से अङ्गुलियोंके छिद्रोंसे गिरे हुए जल-बिन्दुके समान आकाश में ( उड़ते हुए ) भ्रमर शोम रहे हैं और ये (भ्रमर) कमलोंके मकरन्द-प्रवाहके दोनों किनारोंके आलिङ्गन ( आर्द्र) करनेसे इन मकरन्दप्रवाहोंके कीचड़की शङ्का प्रत्येक क्षणमें हमारे (वैतालिकोंके) मनमें उत्पन्न करते हैं। [चुल्लूमें जलको लेकर पीते समय ( अङ्गुलियों के छिद्रोंसे गिरे हुए जलकी बूंदोंके समान अन्धकार-समूहको चुल्लूमें लेकर पान किये हुए सूर्यके किरणछिद्रोंसे गिरे हुए अन्धकाररूप समुद्रकी बूंदों के समान ये आकाशमें उड़ते हुए भ्रमर शोभते हैं तथा कमलोंके मकरन्द-प्रवाहसे दोनों पक्षों के आर्द्र होनेसे हमलोगोंको ऐसा ज्ञात होता है कि ये भ्रमर मकरन्द-प्रवाहके दोनों तटोंके कीचड़ हैं। जलपान करते समय अङ्गुलिछिद्रोंसे बिन्दुओंका गिरना तथा प्रवाहके उभयतटके मध्यमें कीचड़ होना उचित ही है। अन्धकार नष्ट हो गया, कमलों के मकरन्दका पान करनेके लिए भ्रमर आकाशमें उड़ने लगे, अत एव प्रातःकाल जानकर हे राजन् नल ! निद्रात्याग कीजिये ] // 37 // घुमृणसुमनःश्रेणिश्रीणामनादरिभिः सरःपरिसरचरैर्भासां पत्युः कुमारतरैः करैः / अजनि जलजामोदानन्दोत्पतिष्णुमधुव्रता वलिशबलनाद् गुञ्जापुञ्जश्रियं गृहयालुभिः / / 30 // घुसणेति / घुसणसुमनश्रेणिश्रीणां कुङ्कुमकुसुमावलिशोभानाम् / 'वाऽऽमि' इति नदीत्वपक्ष नुडागमः। 'कुङ्कुम घुमृणं वर्णम्' इति हलायुधः। अनादरिभिः अवज्ञाकारिभिः, कुङ्कुमवर्णादप्यधिकारुणवर्णत्वादिति भावः / सरःपरिसरचरैः सरोवरप्रान्तवर्तिभिः, कुमारतरैः नवोदितत्वादतिबालः, भासां पत्युः अर्कस्य, करैः। कत्तभिः जलजामोदेन कमलपरिमलेन, यः आनन्दः हर्षः, तस्मात् उत्पतिष्णूनाम
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy