________________ 754 नैषधमहाकाव्यम् / रूपाणि, मर्माणि जीवस्थानानि, दलं दलं भृशं दलयित्वा, 'आभीक्ष्ण्ये णमुल च' इति णमुलप्रत्ययः / 'आभीक्ष्ण्ये द्वे भवतः' इत्युपसङ्ख्यानात् द्विर्भावः यत् अजनयत् यद्दण्डनमकरोदित्यर्थः, तदेतद्दण्ड्यमात्रदण्डनं राज्ञ उचितमाश्चर्यतरञ्चेत्यर्थः, अहङ्कारात् अनम्रम् अरिं समूलघातं हन्त्ययमिति भावः // 83 // ____ अपनेमें गुण-समूहको एकत्रित किये हुए इस राजाका औचित्य ( उचित भाव ) अत्यन्त आश्चर्यकारक है, जो युद्ध में कर्मसमर्थ ( अमोघ ) बाण-समूहवाला यह राजा, शत्रुओंका जो हृदय बार-बार अहङ्कार करता है और जो ( स्कन्ध ) नम्र नहीं हुभा, ( अतः ) दूसरे अङ्गोंको छोड़कर उन ( हृदय तथा स्कन्ध ) के मौको खण्ड-खण्ड कर दिया। [ यह राजा शत्रुओंके अहङ्कारी हृदय तथा अनम्र स्कन्ध देशको ही खण्डशः करता है, अतः शरणमें नहीं आनेवालेका समूल नष्ट करनेवाला महाशूरवीर है ] / / 83 / / दूरं गौरगुणैरहकृतिमतां जैत्राङ्ककारे चर. त्येतद्दोर्यशसि प्रयाति कुमुदं बिभ्यन्न निद्रां निशि | धम्मिल्ले तव मल्लिकासुमनसां माला भिया लीयते पीयूषस्रबकैतवाद्धृतदरः शीतद्युतिः स्विद्युति / / 84 // दूरमिति / एतस्य राज्ञः, दोष्णो भुजस्य, यशसि गौरैर्धावल्यैरेव गुणैः, 'गुणे शुक्लादयः पुंसि' इत्यमरः, दूरमत्यन्तम् , अहङकृतिमताम् असाधारणाभिमानवतां कुमुदादिधवलवस्तूनां, जैत्राङ्ककारे जैत्रञ्च तत् अङ्ककारञ्चेति तस्मिन् कर्मधारयः; तदहङ्कारखण्डनाय जित्वरयुद्धकारिणि, चरति भ्रमति सति 'अङ्क इत्यनुवृत्तौ च चित्रयुद्धे विभूषणे' इति विश्वः, कुमुदं बिभ्यत् भीतं सत् , निशि निद्रां स्वापं मुकुलनञ्च, न प्रयाति न प्राप्नोति / मल्लिकासुमनसां माला भिया तव धम्मिल्ले संयतकेशपाशे, 'धम्मिल्लाः संयताः कचाः' इत्यमरः लोयते अन्तर्द्धत्ते / शीतद्यतिः चन्द्रोऽपि, धृतदरः प्राप्तत्रासः सन् , पीयूषस्रवकैतवात् अमृतस्रावव्याजात् , स्विद्यति स्वेदं त्यजति, निद्रापरिहारादीनि भीतिचिह्वानोति भावः / अत्र दोर्यशःप्रभृतीनाम् अहङ्काराद्यसम्बन्धेऽपि तत्सम्बन्धोक्तेः अतिशयोक्तिभेदः॥ 84 // श्वेत गुणों ( हम सर्वाधिक श्वेत हैं इस गुण ) से अधिक अहङ्कार करनेवाले, इस राजा के बाहुओंसे उत्पन्न यशके ( संसारमें) फैलते ( पक्षा०-अपना प्रतिमल ढूँढ़ते ) रहनेपर ( इस राजासे) डरता हुआ कुमुद रातमें नहीं सोता ( पक्षा०-सङ्कुचित नहीं होता ) है, ( इसके ) भयसे मल्लिकाके फूलोंकी माला तुम्हारे ( काले ) केश-समूहमें लीन हो जाती ( अदृश्य हो जाती, पक्षा०-अन्धकारयुक्त स्थानमें छिप जाती ) है तथा ( इस राजासे ) डरा हुआ चन्द्रमा अमृतस्रावके छलसे स्वेदयुक्त हो रहा है। [ कुमुद, मल्लिका. पुष्प तथा चन्द्रमा अपने में अधिक श्वेत गुण होनेका अभिमान करते थे; किन्तु इस राजाके बाहुजन्य यशके संसार में फैलनेपर इस राजाके बाहुयशके भयसे उनमेंसे कुमुद रातमें सोता