SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ऊनविंशः सर्गः। 1965 है। जैसे अमृतभोजियों ( देवों ) के स्वामी सर्वसमर्थ शिवजी निरन्तर अमृतके ही भोजन करनेसे जब अरोचक रोगको प्राप्त कर लिये, तब ( उस रोगको दूर करने के लिए ) विषका मोजन किया। [ लोकमें भी जब किसीको उत्तमसे उत्तम भी एक ही पदार्थको खाते-खाते अरुचि हो जाती है, तब वह व्यक्ति उससे हीन भी दूसरे पदार्थको खाकर उस अरोचक रोगको दूर करता है / एक वस्तुके ही नित्य सम्भोगसे अरुचि होनेका दृष्टान्त यह है कि शिवजी अमृतमोजी देवों के स्वामी हैं, और उन्हें सर्वदा अमृतभोजन करते रहना अत्यन्त आसान था, अत एव नित्य अमृतका ही भोजन करते रहनेसे जब उन्हें अरोचक रोग हो गया तब वे उसकी निवृत्ति के लिए अमृतविरुद्ध विषका भोजन किये ऐसी हम उत्प्रेक्षा करते हैं प्रकृतमें नित्य सम्भोग करनेसे अरुचि होनेके भयसे चकवा-चकई रात्रिमें वियुक्त होकर प्रतिदिन नवीन-सा सम्भोग करनेसे कामशास्त्रके पारङ्गामी है ऐसा हमलोग समझते हैं ] // 34 // बिशति युवतित्यागे रात्रीमुचं मिहिकारुचं दिनमणिमणिं तापे चित्तानिजाच्च यियासति / विरहतरलज्जिह्वा वह्वाह्वयन्त्यतिविह्वला मिह सहचरी नामग्राहं रथाङ्गविहङ्गमाः // 35 / / विशतीति / इह प्रातः समये, रथाङ्गविहङ्गमाः पुंश्चक्रवाकाः, युवतित्यागे निज. तरुणीकान्तावियोगे, चक्रवाककान्ताविच्छेदतुल्यविच्छेदे इत्यर्थः / दिनोदयेन रात्रेर. दर्शनादिति भावः / रात्रीमुचम् अधुनैव रात्रीरूपपत्नीवियोगिनम् / मुचेः किए। रात्रीति कृदिकारादीकारः / मिहिकारुचं मिहिकायाः हिमस्य, रुक् इव रुक् प्रभा यस्य तं तादृशम् , विरहात् हिमवत् शुभ्ररुचि चन्द्रमित्यर्थः। विशति आश्रयति सति, चक्रवाकविरहवत् शशिनोऽपिरात्रिविरहे समुपस्थिते सतीत्यर्थः / तापे सन्तापे च, विरहजनितमनस्तापे औष्ण्ये च इत्यर्थः / निजात् स्वात् , चक्रवाकीयादित्यर्थः। चित्तात् मनसः / अपादानात् / दिनमणिमणि सूर्यकान्तमणिम् , यियासति यातु. मिच्छति सति, सन्तापे चक्रवाकचित्तात् सूर्यकान्तं गन्तुमिच्छति सति इत्यर्थः / सूर्यकरसम्पर्केण सूर्यकान्तमणेः ज्वलनस्य स्वाभाविकत्वादिति भावः।यातेः सनन्ता. लटः शत्रादेशः / विरहेण रात्री विच्छेदेन, तरलन्त्यः तरलायमानाः, बहुक्षणादर्शनात् आह्वानार्थं चलायमाना इत्यर्थः / आचारार्थे क्विबन्ताल्लटः शत्रादेशः / जिह्वाः रसना येषां ते तादृशाः सन्तः, अतिविह्वलां दीर्घकालादर्शनात् अतिविवशाम् , सहचरी प्रियां चक्रवाकीम् , नामग्राहं नाम गृहीत्वा ।'नाम्न्यादिशिग्रहोः' इति णमुलप्रत्ययः। बहु वारंवारम् , आह्वयन्ति आकारयन्ति / दिनकरः समुदितः, अतः सत्वरमुत्तिष्ठ इति भावः॥ 35 // चक्रवाकनिष्ठ युवतित्यागके (स्त्रीस्थानीया ) रात्रिका त्याग करनेवाले ( तथा विरहसे
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy