SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 1262 नैषधमहाकाव्यम् / हैं, कौन-सा तडाग कमलोंके (विकास रूपी) हासोंसे श्वेत वर्ण नहीं हो रहा है ?, (किन्तु ) शरणागत अन्धकार के नाशक (सूर्य) किरणोंको आदरपूर्वक ग्रहण करने ( अपने यहां आश्रय देने ) से केवल एक आकाशमण्डल (विशाल आकाश) मानो अपने अपकीर्तिसमूहसे नीला ( कृष्णवर्ण) हो रहा है / [अन्धकाररूप प्रियजनके विरहं होने पर दिशाओंका पाण्डु वर्ण होने, कमलरूपी प्रियजनका विकास (हास ) होने पर तड़ागोंका स्वच्छ होने और शरणागत अन्धकार के नाशक सूर्य किरणोंको आश्रय देनेवाले आकाशमण्डलका अपकीर्तिसे नीलवर्ण होने की उत्प्रेक्षा की गयी है। दिशाएँ स्वच्छ हो गयीं, तड़ागोंमें कमल विकसित हो गये और आकाशमें सूर्य-किरणें फैल गयीं; अत एव अब प्रभातकाल जानकर आप शीघ्र निद्राभङ्ग करें ] // 31 // सरसिजवनान्युद्यत्पक्षार्यमाणि हसन्तु न ? क्षतरुचिसुहृच्चन्द्रं तन्द्रामुपैतु न कैरवम् ? / हिमगिरिषदायादश्रीप्रतीतमुदः स्मितं कुमुदविपिनस्याथो पाथोरुहैनिजनिद्रया / / 32 / / सरसिजेति / उद्यन् उदयं गच्छन् , पक्षः सहायभूतः, अर्यमा सूर्यः येषां ताह. शानि, सरसिजवनानि कमलकाननानि, न हसन्तु ? न विकसन्तु ? न हास्यं कुर्वन्तु ? इति च इति काकुः, हसन्त्वेव इत्यर्थः / सुहृदाम उदये सर्वे एव हसन्तीति लोके दर्शनादिति भावः / क्षतरुचिः शीर्णधुतिः, सुहृत् मित्रम् , चन्द्रः निशापतिः यस्य तत् तादृशम् , कैरवं कुमुदम , कर्त्त / तन्द्रां तन्द्रावत् निमीलनमित्यर्थः / प्रमीलां च, न उपैतु ? न प्राप्नोतु ? अत्रापि काकुः, उपेत्वेव इत्यर्थः / सुहृत्पीडायां सर्वे एवावसीदन्तीति लोके दर्शनादिति भावः। अथो किञ्च, पाथोरुहैः पद्मः / कतभिः हिमगिरिहषदायादया हिमगिरेः हिमालयस्य, दृषदां शिलानाम् , दाया दया अंशहरया, सहशया इत्यर्थः / श्रिया वैशघसम्पदा, प्रतीतमुदः प्रतीता प्रकाशं गता, मुत् हर्षः यस्य तादृशस्य प्रकटहर्षस्य, रात्रौ तथा हृष्टस्य इत्यर्थः / कुमुदविपि. नस्य कैरववनस्य सम्बन्धिन्या, निजनिद्रया स्वनिद्रया निमित्तेन, निशाकालिकस्व. कीयनिमीलनात्मकनिद्रायाः सम्प्रति कुमुदवनगामित्वेन हेतुनेत्यर्थः, स्मितं हसितम, विकसितञ्च, भावे निष्ठा / रात्री कुमुदवनस्य हृष्टत्वं कमलवनस्य च निद्रा आसीत् , इदानी पद्मानि रात्रिजां स्वनिद्रां कुमुदवने सञ्चार्य तस्य हृष्टत्वं गृहीत्वा हसन्तीवेत्युत्प्रेक्षा व्यक्षकाप्रयोगाद्ग्या / 'हिमगिरिहषायादधि प्रतीष्टमदः स्मितम्' इति पाठान्तरे-पाथोरुहैः निजनिद्रया स्वीयनिमीलनरूपनिदादानेन, हिमगिरिडषददायादा सहशी, श्रीः शोम यस्य तादृशम् , कुमुदवनस्य अदः इदम् , स्मितं नैशविकसनं हास्यञ्च, प्रतीष्टं वान्छितम् , प्रतिगृहीतमित्यर्थः // 32 // 1. '-दनि प्रतीतमदः' इति, -दनि प्रतीष्टमदः' इति च पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy