________________ ऊनविंशः सर्गः। 1261 (प्रातःकालमें ) कमलोंके विकसित होनेपर आते हुए सहचरों ( अन्य भ्रमर-भ्रमरियों ) के साथमें की जाती हुई मकरन्दपारणाकी ( लोग) देख रहे हैं [कल सायङ्कालमें जब कमल मुकुलित होने लगा तब कुछ भ्रमर उसीके अन्दर बन्द रह गये और मकरन्द नहीं रहनेसे उन्होंने उपवास किया तथा बाहरी रहनेवाले उसके सहचर भी उसके वियोगके कारण उपवास किये, पुनः अब प्रातःकाल होनेपर कमल विकसित होने लगा तो वे बाहर रहनेवाले सहचर वहां पहुंचे तथा रात्रिमें भीतर बन्द रहे हुए भ्रमर मी बाहर निकले और सभी मिलकर मकरन्द-पान करने लगे; उसे देखनेवालोंको ऐसा ज्ञात होता है कि रात्रिमें कमलमें बन्द भ्रमर मानो कारागारमें बन्द हा गये ( या मर गये) थे, अतः उन्होंने तथा उनके बाहरी सहचरोंने रात्रिको उपवास किया और इस समय प्रातःकाल होनेपर कमलरूप कारागारसे निकले हुए भ्रमर अपने बाहरी सहचरों के साथ मकरन्द-पानरूप पारणा कर रहा है ] // 30 // तिमिरविरहात् पाण्डूयन्ते दिशः कृशतारकाः कमलहसितैः श्येनीवोन्नीयते सरसी न का ? / शरणमिलितध्वान्तध्वंसिप्रभाऽऽदरधारणाद् गगनशिखरं नीलत्येकं निजैरयशोभरैः॥३१॥ तिमिरेति / दिशः प्राच्यादयः, तिमिरेण अन्धकारेण सह, विरहात् विच्छेदात् , कृशाः क्षीणाः, सूर्यप्रभया औज्ज्वल्यहासादिति भावः / तारकाः नक्षत्राणि यासां ताः तादृश्यः सत्यः, पाण्डूयन्ते पाण्डुवर्णाः इव आचरन्ति, विरहिधर्मस्वादिति भावः / का सरसी तडागः, कमलानि विकसितपद्मानि एव, हसितानि हास्यानि तैः, कमलानां हसितैः विकसनरूपैः हास्यरिति वा, श्येनी इव श्वेतवर्णा इव, न उन्नीयते ? न दृश्यते ? अपि तु सर्वा एवं उन्नीयन्ते इत्यर्थः। प्रियसमागमेन सर्वा एव हास्यविकसितानना भवन्ति इति भावः। 'वर्णादनुदात्तात्तोपधात्तो नः' इति डीपप्रत्ययः, 'त'कारस्य च 'न'कारः। किन्तु एकं केवलम् , गगनशिखरम् आकाशो. परिभागः, तुङ्गनभोमण्डलमित्यर्थः / शरणमिलितानि रक्षितृत्वेन प्राप्तानि, शरगा. गतानीत्यर्थः। ध्वान्तानि अन्धकारान् , ध्वंसयन्ति विनाशयन्तीति तादृशीनाम् / 'स्त्रियाः पुंवत्' इत्यादिना पंवद्भावः / प्रभाणां सूर्यकिरणानाम् , आदरेण आग्रहाति. शयेन, धारणात्, भरणात् हेतोः, स्वस्मिन् स्थानदानाद्धेतोरित्यर्थः / निजैः स्वकीयैः, अयशोभरैः अकीर्तिबाहुल्यैरिव, नीलति नीलवर्ण भवति / 'नील वर्णे' इति धातोः मौवादिकाल्लट् / शरणागतहन्तुराश्रयदानात् हेतोनिजैनिन्दाभरैः कृष्णीभवति इत्यर्थः, शरणागतापालनकीर्तिलोपादिव स्वमेकं नीलमहश्यत इति निष्कर्षः / तारकाप्रमाक्षयान् गगनं स्वेन नीलरूपेण प्रकरं जातमिति भावः // 3 // दिशाएँ अन्धकार के वियोग ( पक्षा०-नाश) से पाण्डुवर्ण-सी (स्वच्छ प्रायः) हो रही