________________ ऊनविंशः सर्गः। . 1257 यासमासः / दधति धारयन्तीव, दिहवन्ते इवेत्यर्थः / प्रस्थान काले 'पूर्णकुम्भदर्शनस्य मङ्गलावहत्वादिति भावः // 25 // हे राजन् ! स्त्रियोमें श्रेष्ठतम सहचरी इस ( दमयन्ती ] को छोड़िये, थोड़ी निकली हुई सूर्य-किरणोंसे आकाश लिप्त हो रहा है और ( सङ्कुचित होते हुए ) कुमुदोंसे (निकट भविष्यमें विकसित होनेवाले ) कमलों में जानेवाली शोमा समुद्रसे निकलते हुए सूर्यरूप स्वर्णकलशको देखना चाहती है / [ प्रस्थान कालमें स्वर्णकलशका देखना मङ्गलकारक होनेसे यहां कुमुदसे कमलको जाती हुई शोमाके लिए ऐसी उत्प्रेक्षा की गयी है ] // 25 // प्रथमककुभः पान्थत्वेन स्फुटेक्षितवृत्रहाण्यनुपदमिह द्रक्ष्यन्ति त्वां महांसि महःपतेः / पटिमवहनादूहापोहक्षमाणि वितन्वता महह ! युवयोस्तावल्लक्ष्मीविवेचनचातुरीम् / / 26 / / प्रथमेति / महःपतेः सूर्यस्य महांसि तेजांसि, प्रथमककुभः ‘इन्द्रस्वामिकायाः प्राच्याः, पन्थानं गच्छतीति पान्थः नित्यपथिकः / 'पन्थो ण नित्यम्' इति णप्रत्ययः पन्थादेशश्च / तत्त्वेन पथिकत्वेन, नित्यमिन्द्रदिग्गतत्वेन इत्यर्थः / स्फुटं स्पष्टम् , ईक्षितः दृष्टः, वृत्रहा इन्द्रः यैः तानि / 'इन्हन्-' इत्यादिना शौ दीर्घः / अनुपदम् अनुगमेव, इन्द्रेक्षणानन्तरमेवेत्यर्थः / 'अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्' इत्यमरः / इह अस्मिन् प्रदेशे, त्वां नलं, द्रश्यन्ति अवलोकयिष्यति / ततः किं तत्राह-पटिमवहनात् पटिमा तीक्ष्णता, तीचणरश्मिता इत्यर्थः / चातुर्यञ्च, प्रज्ञातिशयञ्च इत्यर्थः। तस्य वहनात् धारणात् 'पटुश्चतुरतीचणयोः' इति शाश्वतः / ऊहापो. हयोः अहः तर्कः, विचारपूर्वकसद्ग्रहणमित्यर्थः / अपोहः परित्यागः, अपकृष्टवस्तुन इति भावः / तयोः क्षमाणि शक्तानि, तानि महांसि इति शेषः। युवयोः तस्य इन्द्रस्य तव च। 'त्यदादीनि सनित्यम्' इति त्यदायेकशेषः / लक्ष्मीविवेचनचातुरी शोभासम्पदा तारतम्यविचारकौशलम् , तावत् साकल्येन, वितन्व तां विस्तारयन्तु, प्रदर्शयन्तु इति यावत् / उभयदर्शिनाम् उभयतारतम्यं विवेक्तुं युक्तमेवेति भावः, अहह इत्यद्भुते // 26 // पूर्व दिशाका नित्य पथिक ( सर्वदा जानेवाला) होनेसे इन्द्र (के ऐश्वर्य) को सम्यक प्रकारसे देखी हुई सूर्यको किरणें उसके बाद ही तुम्हें (नलको ) देखेगी ( अतः) तीक्षणता ( पक्षा०-चातुर्य) होनेसे उहापोह ( सदस्तुके ग्रहण तथा असदस्तुके त्याग ) में समर्थ वे सूर्य-किरणें तुम दोनों ( देवराज तथा निषधेश नल ) के सम्पूर्ण ऐश्वर्य (या शोभा) की चातुर्यका विस्तार करे। [जिस प्रकार लोकमें कोई चतुर व्यक्ति पहले किसी व्यक्तिका ऐश्वर्यादि देखकर सामान्यबुद्धि तथा फिर दूसरेका ऐश्वर्यादि देखकर विशेषबुद्धि होनेपर निर्णय करके दूसरेके ऐश्वर्यादिको श्रेष्ठ बतलाता है, उसी प्रकार ये सूर्य-किरणें भी प्रथम