________________ 1256 नैषधमहाकाव्यम् / क्यच् / तस्याः सुभगं वल्लभम् , तत्परवशमित्यर्थः। अभिधास्यति कथयिष्यति, स्त्रीलोल वच्यतीत्यर्थः / तस्मादेनं तुणं मुञ्च इति भावः // 24 // हे मनस्विनि ( पण्डिते दमयन्ति ) ! तुमसे अधिक कोई ( दूसरी स्त्री ) विदुषी नहीं है, इस कारण तुम (प्रातःसन्ध्योपासनरूप ) नित्यकृत्यके त्याग पाप ( के करने ) में कारण मत बनो; क्योंकि तुम्हारा निरन्तर साथ करनेसे उच्छृङ्खल तथा दूसरेके दोषको कहनेवाले लोग इसे ( नलको ) स्त्रीलम्पट कहेंगे [ अतः इस समय नित्यकृत्यके लिए नल का त्यागकर इनके धर्मकार्य करने तथा जनापवादसे वचने में सहायिका बनो ] // 24 / / रह सहचरीमेतां राजन्नपि 'स्त्रितरां क्षणं तरणिकिरणैः स्तोकोन्मुक्तैः समालभते नमः / उदधिनिरयद्भास्वत्स्वर्णोदकुम्भदिक्षुतां दधति नलिनं प्रस्थायिन्यः श्रियः कुमुदान्मुदा / / 25 // रहेति / हे राजन् , स्त्रितराम् उत्कृष्टस्त्रियमपि / स्त्रीशब्दस्य जातिवाचित्वेऽपि तन्निष्टगुणगतातिशयविवक्षया तरप्प्रत्यय इति भगवान् भाष्यकारः। 'नद्याः शेष. स्यान्यतरस्याम्' इति विभाषया हस्वः। सहचरी सहचारिणीम् / पचादिषु चरट इति टित्करणेन डीप / एतां प्रियां दमयन्तीम् , क्षणं कियकालम् , रह त्यज, वैध क्रियासम्पादनार्थमिति भावः / 'रहति त्यजति त्यागे' इति भट्टमल्लः / रहेभीवादि. कालोटि सिप / नभः आकाशम, कर्तृ स्तोकेन लेशेन, उन्मुक्तः प्रकटितैः / 'करणे च स्तोकाल्प-' इत्यादिना पक्ष तृतीया / कर्मणि कर्मकर्तरि वा क्तः। स्वल्पमुदितैरित्यर्थः। तरणिकिरणैः सूर्यरश्मिभिः करणः / समालभते आत्मानं विलिम्पति, अनु. लिम्पति इत्यर्थः / 'समालम्भो विलेपनम्' इत्यमरः / 'समालम्भनमित्यपि' इत्यनुलेपनपर्याये यादवः / कुङ्कमैरिवेति भावः। किञ्च, कुमुदात् कैरवात् / अपादानात् नलिनं पद्मं प्रति / गम्यमानोद्देशक्रियापेक्षया कर्मत्वम्। नलिनम् उद्दिश्य इत्यर्थः / प्रस्थायिन्य प्रतिष्ठमानाः, रजन्यपगमेन कुमुदस्य मुद्रणोन्मुखत्वात् पद्मस्य च स्फुटनोन्मुखस्वादिति भावः / ग्रह्यादित्वात् णिनिः / अत्र गम्यादिपाठात् 'अकेनोः' इति षष्ठीप्रतिषेधात् कर्मणि द्वितीयेति केचित् , तत् प्रतिष्ठतेरकर्मकत्वमनालोच्य उक्तमित्युपेक्षणीयम् / श्रियः शोभाः, मुदा हर्षेण, उदकानि धीयन्ते अस्मिन् इति उदधिः समुद्रः। 'कर्मण्यधिकरणे च' इति किप्रत्ययः। 'पेपंवासवाहनधिषु च' इत्युदादेशः। तस्मात् निरयन निर्गच्छन् / एतेलटः शत्रादेशः / स चासौ भास्वान् सूर्यश्व, स एव स्वर्णस्य उदकुम्भः जलपूर्णहेमघटः / 'एकहलादौ पूरयितव्येऽन्यतर. स्याम्' इत्युदादेशः। तदिक्षुतां द्रष्टुमिरछवः दिदृक्षवः तासां भावः तत्ता ताम् , विलोकयितुमिच्छुत्ताम् / 'न लोक-' इत्यादिना षष्ठीप्रतिषेधे गम्यादिपाठात् द्विती 1. खितमात्' इति पाठान्तरम्। 2. 'स्तोकान्मुक्तः' इति पाठान्तरम् /