________________ ऊनविंशः सर्गः। 1255 न इतः पूर्वमिति भावः / सन्ध्यां प्रातःकालिकोपासनाम् , बन्ध्यां निष्फलाम् , विधाय कृत्वा, अनुपास्येत्यर्थः / दूषणं दोषम् , न अजगणत् न गणयति स्म, तथा पूषणं सूर्यम् , अचिरमेव उदेष्यन्तमिति भावः। 'इन्हन्पूषाऽयम्णां शौ' इति नियमान्नात्र दीर्घः। नमसितुमनाः नमस्कत कामश्च / 'नमोवरिवश्चित्रङः क्यच' इति क्यजन्तात् तुमन् , 'क्यस्य विभाषा' इति क्यलोपः, 'तुं काममनसोरपि' इति मकारलोपः / न स्यात् नाम न भवेदपीत्यर्थः / अप्यर्थे नाम // 23 // हे दमयन्ति ! चौंसठ कलाओंके आश्रयभूत तुमसे चोरितचित्त (या-त्यक्तस्वभाव ) निषधेश्वर राजा नलकी भी (प्रातःसन्ध्योपासनरूप नित्य ) कर्ममें भी अतिशय शिथिलता होना आश्चर्य जनक है ( अथ च-कलागृह तुमसे चोरितचित्त नलका कलानाथ चन्द्रमामें शिथिलता ( स्नेहाभाव ] होना आश्चर्यकारक है ) ( क्योंकि ) इस ( राजा नल ) ने सन्ध्याको बन्ध्या (व्यर्थ ) बनाकर (नित्यकृत्यके लोपजन्य ) दोषको नहीं गिना तथा इस समय सूर्यको नमस्कार करने का इच्छुक नहीं है / [ जिस प्रकार अन्य स्त्रीमें आसक्त पुरुष अपनी धर्मपत्नी त्याग करने में दोष नहीं समझता और उसे बन्ध्या ( सन्तानहीन ) कर देता है एवं सम्भोगमें दिनको विघ्नकारक मानकर सर्यका आदर नहीं करता, उसी प्रकार ये नल भी तुममें आसक्त होकर प्रातःसन्ध्याका त्यागकर उसके त्यागके दोषकी चिन्ता नहीं करते और न तो सर्यको. नमस्कार ( सूर्योपस्थान ) ही करना चाहते हैं ] // 23 // न विदुषितरा काऽपि त्वत्तस्ततो नियतक्रिया पतनदुरिते हेतुर्भत मनस्विनि ! मास्म भूः / . अनिशभवदत्यागादेनं जनः खलु कामुकी सुभगमभिधास्यत्युद्दामाऽपरावदावदः / / 24 // नेति / मनस्विनि ! हे प्रशस्तचित्ते ! अतः अवश्यमेव स्वामिनम् अवैधकार्यात् निवारयिष्यसीत्याशयः / त्वत्तः भवत्याः, वामपेक्ष्य इत्यर्थः / 'पञ्चमी विभक्ते' इति पञ्चमी / अतिशयेन विदुषी विदुषितरा / 'घरूप-' इत्यादिना हरवः / काऽपि अन्या काचिदपि सी, न, अस्तीति शेषः / ततः तस्मात् हेतोः, भर्तुः पत्युः, नियतक्रिया. पतनदुरिते सन्ध्यादिनित्यकर्मभ्रंशपापे, हेतुः कारणम् , मास्म भूः नैव भव / 'स्मोत्तरे लङ्ग च' इति चकाराल्लुङ , 'न मायोगे' इत्यडभावः। तथा हि-उद्दामा उत् उद्गतम् , तल्लचितमित्यर्थः / दाम लोकस्थितिरूपपाशः येन तादृशः उच्छ. ङ्खलः, उग्रस्वभाव इत्यर्थः / अत एव अपरेषाम् अन्येषाम् , अङ्कस्य कलङ्कस्य, वदा. वदः वक्ता / 'चरि-'इत्यादिना वदेतिरुक्तिः अभ्यासस्यागागमश्च / जनः लोकः, खलु निश्चितम्, निशं निरन्तरम् , भवत्या त्वया, का / अत्यागात् अमुक्तस्वात् हेतोः 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' / एनं नलम् , तव स्वामिनमिति भावः। कामुकी वृषस्यन्ती / 'वृषस्यन्ती तु कामुकी' इत्यमरः। 'अश्ववृषयोमैथुनेच्छायाम्' इति