SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ 1252 नैषधमहाकाव्यम् / लोग उस वरके विवाहकालके कङ्कण बंधे हुए हाथको देखते हैं, उसी प्रकार प्रकृतमें प्रातःसन्ध्यारूपिणी वधू अरुणकिरणरूपी अग्निमें नक्षत्ररूप लाजाका इवन करती है, सूर्यरूपी श्रेष्ठ वर उसको परिणीत ( विवाहित ) कर रहा है, पहले प्रातः सन्ध्या तथा बादमें सूर्यने अरुणवर्ण होनेसे लोगों में अग्निका भ्रम उत्पन्न कर दिये हैं तथा फिर करेंगे (पक्षा०-पहले अरुणवर्ण वधू तथा बाद में अरुणवर्ण ही वर अग्निकी प्रदक्षिणा किये गये तथा करेंगे ) और यह अर्घ्य देनेवाले हाथमें ऊपर की ओर जल लिये, सूर्य-किरणों को देखते हैं ( पक्षा०-वैवाहिक मङ्गलसूत्रसे युक्त वर के हाथको लोग देखते है ) यहाँपर अरुणमें अग्नि, ताराओंमें लाजा, प्रातःसन्ध्यामें वधू , सूर्यमें वरका आरोप किया गया है / अरुणोदय हो गया, ताराऐं अरुणकी प्रभामें विलीन होनेसे नहीं दीखती, प्रातःसन्ध्याका समय आ गया और अब सूर्योदय मी होनेवाला है ] // 20 // रतिरतिपतिद्वैतश्रीकौ ! धुरं बिभृमस्तमां प्रियवचसि यनग्नाचार्या वदामतमां ततः / अपि विरचितो विनः पुण्यद्रुहः खलु नर्मणः परुषमरुषे नैकस्यै वा मुदेतु मुदेऽपि तत् / / 21 / / रतीति / रतिरतिपत्योः कामाङ्गनाकामदेवयोः, द्वैतं द्वितीयत्वं यत्र सा तादृशी, श्रीः सौन्दर्य ययोः तादृशौ हे द्वितीयौ रतिकामौ ! हे तादृशौ भैमीनलौ ! प्रियव. चसि चाटुवादे, स्तुतिपाठकमणीत्यर्थः। धुरं भारम् , बिभृमस्तमाम् अतिशयेन धारयामः / भवतां सन्तोषकरवचनप्रयोगे एव वयं नियुक्ताः स्म इत्यर्थः / तथाऽपि यत् यस्मात् , नग्नानां वन्दिनाम् , अन्यान्यस्तुतिपाठकानामित्यर्थः / 'नग्नः क्षपण. वन्दिनोः' इत्यमरः / आचार्याः उपदेशादिकारिणः, वन्दिप्रधाना इत्यर्थः / वयमिति शेषः / ततः तस्मात् , वदामतमाम् अतिशयेन वदामः, औचिस्यात् अप्रियमपि हितमिति भावः / उभयत्रापि 'तिडव्ययात्-' इत्यामुप्रत्ययः। ननु किं वा अप्रियं किं वा हितं वदथ ? इत्याह-पुण्यद्रुहः सन्ध्यार्चनाधवश्यकर्त्तव्यनित्यकर्मणां व्याघातजनकरवेन सुकृतविरोधिनः, नर्मणः युवयोः सुखविहारस्य, विघ्नः अन्तरायः, विरचितः खलु अपि ईगप्रियवाक्येन सम्पादितः एव, अतः तत् तादृशम् , परुषं नर्मव्याघातकतया निष्ठुरम , वाक्यमिति शेषः / वां युवयोः मध्ये, एकस्यै भैम्यै, अरुषे क्रोधाभावाय, क्वचित् प्रसज्य प्रतिषेधेऽपि नसमास इष्यते / न उदेति न जायते, बालाया अदीक्षितायाः तस्याः सन्ध्यादिप्रयोजनाभावात् क्रोधायैव भवतु इति भावः / मुदे हर्षाय अपि, सन्ध्यार्चनाद्यवश्यकर्मप्रयोजकत्वात् तव सन्तोषाया• पीत्यर्थः / उदेतु / अप्रियमपि हितं वाच्यमेवेत्यतो वदाम इत्याशयः // 21 // हे रति तथा कामदेवके द्वैतकी (द्वितीयत्व ) की शोमावाले ( क्रमशः-दमयन्ती तथा मल ) ! प्रियवचन ( कहने ) में हमलोग विशेषतः मार ग्रहण करते हैं अर्थात् आपलोगों के
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy