SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ 1138 नैषधमहाकाव्यम् / फलैरुपमा, प्रालेयाम्भःकणेषु वमथुस्वरूपणात् रजनेः करिणीत्वरूपसिद्धेरेकदेशविवर्तिरूपकम् इत्यनयोरङ्गाङ्गिभावात् संसृष्टिः // 6 // (करिणी-रूपिणी ) रात्रिके वमथु (शुण्डादण्डके फुत्कार से निकले हुए जलकण-रूपी ओसके जल-कणों ) के क्रमशः ( धीरे-धीरे) सञ्चित और कुशाओंके नये पत्तोंके अग्रभाग ( नोक ) पर स्थित जलबिन्दुओंने ( मोतियोंके ) छेदने में चतुर कारीगरके द्वारा कुछ भीतरमें लोहेकी सूईकी नोकपर रखे हुए मोतियोंको तुच्छ माना ( पाठा०–तिरस्कृत कर दिया ) / [प्रातःकालमें कुशाओंके पत्तों के आगे स्थित ओसकी बूंदें छेद करनेमें कुशल कारीगरके द्वारा कुछ छेदे गये अत एव सूईकी नोकपर स्थित मोतियों से अधिक शोभ रही हैं ] // 6 // रविरुचिऋचामोङ्कारेषु स्फुटामलबिन्दुतां गमयितुममूरुच्चीयन्ते विहायसि तारकाः / स्वरविरचनायासामुच्चैरुदात्ततयाऽऽ'हृताः / शिशिरमहसो विम्बादस्मादसंशयमंशवः // 7 // रवीति / रवेः सूर्यस्य, रुचयः उदयकालीन किरणाः एव, ऋचः पूर्वाह्नत्वात् ऋग्वे. दमन्त्रविशेषाः तासाम , 'ऋग्भिः पूर्वाहे दिवि देव ईयते' इत्यादि तन्मयत्वश्रुतेरिति भावः / ओङ्कारेषु आदौ उच्चार्यमाणप्रणवेषु, स्फुटाः व्यकाः, अमलाः स्वच्छाः, बिन्दवः उपरिस्थितबिन्द्वाकृतिवर्णाः, तेषां भावः तत्ता ताम् , गमयितुं प्रापयितुम् , ओङ्काराणामुपरिदेशे बिन्दून् संस्थापयितुमित्यर्थः। विहायसि आकाशे, अमः परिदृश्यमानाः, तारकाः नक्षत्राणि, उच्चीयन्ते एकमेकं कृत्वा सङ्गृह्यन्ते, प्रभातालोकेन क्षुद्रीभूततया परिदृश्यमानत्वात् वृत्तस्वसाम्याच्चेति भावः / किन्च, आसां ऋचाम्, उदात्ततया हृद्यतया, 'उच्चैरुदात्तः' इत्युक्तलक्षणस्वरविशेषतया च / 'उदात्तः स्वरभेदे स्यात् काव्यालङ्कारहृधयोः' इति विश्वः / उच्चैः अत्यन्तम् , स्वरविरचनाय उदात्ताख्यस्वर सम्पादनार्थम् / अस्मात परिदृश्यमानात, शिशिरमहसः शीतकिरणस्य चन्द्रस्य, बिम्बात् मण्डलात , अंशवः किरणाः, असंशयं निश्चयम् / अभावार्थेऽव्ययीभावः / आहृताः संगृहीताः, केनापीति शेषः / अन्यथा चन्द्रांशवस्तारकाश्च क्व गताः ? इति भावः / असंशयमित्युत्प्रेक्षायाम् // 7 // सूर्य-किरणरूपी ऋचाओं (ऋग्वेद-मन्त्रों ) के ओङ्कारों ( मन्त्रोंके आदिमें अवश्योचार्यमाण 'ॐ' इस आकारवाले प्रणवों ) में स्पष्टतः निर्मल ( स्वरोच्चारणादिदोषरहित ) बिन्दुत्वको प्राप्त कराने के लिये अर्थात् '7 में बिन्दु लगाने के लिए इन ताराओं की कोई एकत्रित (या-उपरिगत ) कर रहा है और इन (ऋचाओं ) के अत्यन्य ऊपर लेनेसे .. 1. 'हृताः' इति 'वृता' इति च पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy