SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ऊनविंशः सर्गः। 1239 ( पक्षा-'उच्चैरुदात्तः' इति पाणिनीय सूत्र ( 1 / 2 / 29 ) के अनुसार 'उदात्त' नामक स्वरविशेष बनाने के लिए ) चन्द्रमाके इस बिम्ब (मण्डल ) से इन किरणों को भी किसीने निश्चय ही ग्रहण कर लिया है / [ ताराओंके अतिसूक्ष्म बिन्दुतुल्य होनेसे ॐकारके उपस्थित बिन्दु ( अनुस्वार ) बनाने के लिए ताराओं के तथा चन्द्रकिरणों के सूक्ष्म रेखारूप होनेसे ऋचाओंके ऊपर उदात्त स्वरका चिह्न-विशेष लगाने के लिए चन्द्रकिरणों के संग्रह करनेकी उत्प्रेक्षा की गयी हैं। उक्त कारणसे ही ताराएँ तया चन्द्र-किरणें नहीं दृष्टिगोचर हो रही हैं ] // 7 // व्रजति कुमुदे दृष्ट्वा भोहं दृशोरपिधायके भवति च नले दूरं तारापतौ च हतौजसि / लघु रघुपतेर्जायां मायामयीमिव रावणिः तिमिरचिकुरप्राहं रात्रि हिनस्ति गभस्तिराट् / / 8 // व्रजतीति / दृष्ट्वा विलोक्य, रात्रे शोपक्रमं सीतावधोपक्रमञ्च इति शेषः / कुमुदे कैरवे कपिविशेपे च / 'कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ' इति विश्वः / मोहं सङ्कोचं मच्छनच, एकत्र-दिवा मुद्रणस्वभावात् , अन्यत्र-शोकादिति भावः / व्रजति गच्छति सति, तथा भवति त्वयि, नले च नैषधे च, शोः दर्शनयोः, दर्शनसाधन. दृष्टिमण्डलयोरित्यर्थः / 'दृक् स्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके' इति मेदिनी। अपिधायके आच्छादके सति, तदाऽपि निद्रावेशापगमात् निमीलिताने सतीत्यर्थः / अन्यत्र-नले कपिविशेषे / 'नलः पोटगले राज्ञि पितृदेवे कपीश्वरे' इति विश्वः / दृशोः अपिधायके सीतावधोद्यम द्रष्टु सोढुच, अशक्यत्वात् हस्ताभ्यां चक्षुषोराच्छादके, भवति सति, तथा तारापती चन्द्रे सुग्रीवे च / 'ऋक्षाक्षिमध्ययोस्तारा सुग्रीवगुरुयो. षितोः' इति विश्वः / दूरम् अत्यन्तम् , हतौजसि निस्तेजस्के च सति, सूर्यतेजसा अभिभूतत्वात् सीतावधोद्यमस्य प्रतीकाराशक्यत्वाच्चेति भावः। रावणस्य अपत्यं रावणिः इन्द्रजित् , मायामयीं मायाकल्पितां रघुपतेः रामचन्द्रस्य, जायां भायाँ सीतामिव, कल्पान्तरीयमायासीताबधविवरणावलम्बन अत्र उपमासङ्गतिर्बोद्धव्या। गभस्तिराट् सूर्यः, रात्रिं रजनीम, लघु क्षिप्रम् , तिमिराणि अन्धकारा एव, चिकुराः केशाः, सीतापक्षे-तिमिराणीव चिकुराः, तेषु गृहीत्वा तिमिरचिकुरग्राहम् / सप्तम्युपपदे 'समासत्तौ' इति णमुल्-भावः / हिनस्ति / विनाशयति // 8 // (मेघनादके द्वारा मायामयी सीताके वधका उपक्रम, पक्षा०-रात्रिकी समाप्तिका उपक्रम) देखकर कुमुद ( रात्रिमें विकसित होनेवाला कमल, पक्षा०- 'कुमुद'नामक वानर ) मोह (सङ्कोच, पक्षा०- मूर्छा) को प्राप्त होते रहनेपर; आपके नेत्रोन्मीलन करते रहनेपर ( पक्षा०-'नल' नामक वानरके (सीतावधोपक्रमरूप दारुण कर्मके असह्य होनेसे) (निस्तेज, पक्षा०-पराक्रमशून्य ) होते रहनेपर जिस प्रकार रावणपुत्र (मेघनाद ) ने
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy