________________ * अष्टादशः सर्गः। 1231 प्रगाढपेषणम् , विदधतौ कुर्वन्तौ सन्तौ, निदद्रतुः सुषुपतुः, निद्रासुखम् अनुबभूव• . तुरित्यर्थः // 147 // ___ इस ( दमयन्तीके अर्द्धनिमीलित नेत्र होने ) के बाद वे दोनों (दमयन्ती तथा नल) परस्परमें एक दूसरेके उरुओंको सटाकर, अधरोंको मिलाकर ( पूर्व वासना के कारण) परस्पर की हुई रतिक्रीड़ाओंको स्वप्नमें देखते हुए तथा आलिङ्गनरूपी सम्पुटमें (एक दूसरेकी) पीड़ित करते हुए ( क्षीरनीरालिङ्गन करके ) सो गये // 147 / / तद्यातायातरंहश्छलकलितरतिश्रान्तिनिःश्वासधाराsजस्रव्यामिश्रभावस्फुट कथितमिथःप्राणभेदव्युदासम् / बालावक्षोजपत्राङ्करकरिमकरीमुद्रितोर्वीन्द्रवक्षश्चिह्नाख्यातेकभावोभयहृदयमगाद् द्वन्द्वमानन्दनिद्राम् / / 148 // तदिति / यातायातानां निःसरणप्रवेशानाम् , रंहसः वेगस्य, छलेन व्याजेन, कलिता ज्ञापिता, रतिश्रान्तिः रमणक्लान्तिः, .याभिः ताहशानां निःश्वासधाराणां निःश्वासपरम्पराणाम् , अजस्रव्यामिश्रभावेन अनवरतमेलनेन, स्फुट व्यक्तम् , कथितः विज्ञपितः, मिथः परस्परम् , प्राणभेदस्य पृथकप्राणवायुतायाः, व्युदासः अभावः यस्थ तत् तादृशम् , माषराश्यादौ माषान्तरादिमिश्रणवत् निःश्वासवाते निःश्वासवातान्तरमिश्रणस्य भेदानुपलम्भात् अभिन्नत्वं युज्यते एव निःश्वासवायोरेव प्राणरूपत्वादिति भावः। तथा बालायाः षोडशवर्षीयायाः प्रियायाः, वक्षोजयोः कुचयोः, ये पत्राकुराः कुङ्कुमादिना रचितन्द्रतुद्रतिलकविशेषाः, तेषु याः करिमकर्यः कस्तुरीप्रभृतिभिः रचिता हस्तिमकरीप्रभृतीनां मूर्तयः, ताभिः मुद्रितस्य चिह्नितस्य, उर्वीन्द्रवक्षसः पृथिवीपतिनलोरःस्थलस्य, चिह्वेन प्रगाढालिङ्गनेनाङ्कितकरिप्रभृतीनामाकृत्या, आख्यातः कथितः, एकभावः ऐक्यं ययोः ते तादृशी, उभये द्वे, हृदये वक्षःस्थले, ययोः तत् तारक एकविधचिहत्वात् सर्वथैव एकमिति भावः / वृत्तिविषये उभशब्दस्थाने उभयशब्दप्रयोगः इत्युक्तं प्राक / तत् नलदमयन्तीरूपम् , द्वन्द्वं मिथुनम् , आनन्दनिद्रां सुखेन स्वापम् , अगात् अगच्छत् // 148 // ___ यातायात ( बाहर निकलने तथा भीतर प्रवेश करने ) के वेगके व्याजसे सुरतजन्य श्रमको बतलानेवाले निःश्वास-समूहके निरन्तर मिश्रण होनेसे (दमयन्तीके निःश्वासका निकलकर नलकी नासिकाके भीतर प्रविष्ट होनेसे एवं नलके निःश्वासका निकलकर दमयन्तीकी नासिकाके भीतर प्रविष्ट होनेसे-एकके निःश्वासका दूसरेके निःश्वासमें मिलनेसे ) स्पष्ट रूपसे कहा गया है परस्परके प्राण-भेदका अभाव (पानीमें पानी तथा तिलमें तिल मिलानेपर जिस प्रकार भेदज्ञान नहीं होता, उसी प्रकार दोनों के निःश्वासके मिलनेसे और उसी निःश्वासके प्राणवायुरूप होनेके कारण दोनोंके प्राणोंमें भेदाभाव ) जिसका ऐसा, तथा बाला (षोडशो दमयन्तो ) के स्तनदयार (कस्तूरो आदिसे बनाये गये)