SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ 1226 नैषधमहाकाव्यम् / शर्मेति / हरेः विष्णोः, हृदि वक्षसि, प्रियायाः हरिप्रियायाः लक्ष्मीदेव्याः, अर्पणं दानम् , 'स्थानदानमित्यर्थः / वक्षसि धारणमिति यावत् / किं शर्म ? सुखं किम् ? नैव सुखकरमित्यर्थः / सर्वथा एकीभावाभावादिति भावः / वा अथवा, शिवस्य महादेवस्य, शिवायाः गौर्याः, अद्वै अर्धाङ्गे, घटनं निजा ङ्गसम्मेलनम , अर्द्धनारीश्वरभावमित्यर्थः / किं शर्म ? सुखकरं किम् ? नैवेत्यर्थः / उभयोर ङ्गमात्रयोजनेन सर्वथा एकीभावाभावादिति भावः / तर्हि किं तत् शर्म, यत् स्वं कामयसे ? इत्याहननु तन्वि ! हे कृशाङ्गि ! इह अस्मिन् लोके, अहं नलः, मया सह तव ते, तं प्रसि. द्धत्वेन:सर्वथा प्रार्थनीयमित्यर्थः / सरिदुदन्यतोः नदीसमुद्रयोः, अन्वयं मेलनम् , तयोः संयोगमिव संयोगमित्यर्थः / नदीसागरयोरिव एकात्मत्वेन मिश्रणमिति यावत् / कामये प्रार्थये / मिथुनान्तरमेलनवत् सरित्सागरमेलने भेदानवभासात् इति भावः / विष्णुके हृदयमें प्रिया ( लक्ष्मी ) का स्थापन करना ( रहनेके लिए स्थान देना) कौन-सा सुख है ? ( अथवा-सुख है क्या ?), अथवा शिवजीके शरीराद्ध में पार्वतीका घटित होना अर्थात् शिवजीकी अर्धाङ्गिनी होना कौन-सा सुख है ( अथवा-सुख है क्या ) ? अर्थात् उक्त दोनों कार्योंमें एकीभाव नहीं होनेसे कोई भी सुख नहीं है ( अत एव ) हे तन्वि ! यह मैं यहांपर अपने साथ ( पाठा०-सुरत-सम्बन्धी उत्सवोंमें ) नदी तथा समुद्र के अन्वय (एकीभाव ) को चाहता हूँ / [ लक्ष्मी-विष्णुको तथा पार्वती-शिवका क्रमशः हृदयमें वास देने तथा शरीरार्द्ध समर्पण करनेपर भी पृथग्भाव बने रहने से .अङ्ग-प्रत्यङ्गका सम्मेलन नहीं होने के कारण परमानन्द लाभ नहीं होता, अत एव मैं जिस प्रकार नदी समुद्र में मिलकर एकीभाव प्राप्त करनेसे कौन नदी है ? और कौन समुद्र है ? यह नहीं कहा जा सकता, वैसा हो मैं अपने साथ तुम्हारा एकीमाव चाहता हूँ ] // 14* / / 'दीयतां मयि दृढं ममेति धीवक्तुमेवमवकाश एव कः ? / यद्विध्य तृणवहिवस्पति क्रीतवत्यसि दयापणेन माम // 142 / / दीयतामिति / हे प्रिये ! मयि मद्विषये, मां प्रतीत्यर्थः / मम इति धीः तव ममस्वबुद्धि, दृढं निश्चलं यथा तथा, दीयताम् अयंतां, स्थाप्यतामित्यर्थः / भवत्या इति शेषः / एवम् इत्थम् , वक्तुं कथयितुम् , अवकाशः अवसरः एव, कः ? नेवास्तीत्यर्थः / अप्राप्तमेवार्थ लोकाः प्रार्थयन्ति प्राप्ते तु तस्या अनौचित्यादिति भावः / अवकाशा भावमेव प्रदर्शयति-यत् यस्मात् , दिवस्पतिम् इन्द्रमपि, तृणवत् तृण इव, विधूय निरस्य, परित्यज्य इत्यर्थः / दयया एव कृपारूपेणैव, पणेन मल्येन, मां मलम, क्रीतवती स्वीकृतवती, असि भवसि / अतः क्रीतदासे मयि प्रभोः ते ममस्वबुद्धिविषये प्रार्थनाऽवकाशो नास्स्येवेति भावः // 141 // 1. 'धीयतां मयि दृढा' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy