SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः। 1217 ( नलके ललाटमें अपने चरणका महावर लगा हुआ देखकर सुरतकालकी अपनी धृष्टताका स्मरण होनेसे उत्पन्न ) लज्जासे नतमुखी दमयन्तीने स्वेदयुक्त अपने हृदयमें)। [ लज्जानम्र नासिकाके श्वासका हृदयस्थ प्रिय के श्रमका दूर करना उचित ही है। वैसी दमयन्तीको देखकर नल सुरतश्रमरहित होकर हर्षित हो गये तथा वैसे प्रिय नलको देखकर दमयन्ती भी हर्षसे मन्द-मन्द निःश्वास छोड़ने लगी ] // 123 / / सूनसायकनिदेशविभ्रमैरप्रतीततरवेदनोदयम् / दन्तदंशमधरेऽधिगामुका साऽस्पृशन्मृदु चमच्चकार च // 124 // सूनेति / सा भैमी, सूनसायकस्य पुष्पवाणस्य, कामस्येत्यर्थः। निदेशविभ्रमैः आज्ञाविलासैः, अप्रतीततरः अतिशयेनाज्ञातः, 'अप्रतीतचरः' इति पाठः साधुः / अप्रतीतचरः पूर्व किमपि अज्ञात इत्यर्थः / वेदनोदयः व्यथोत्पत्तिः यस्मिन् तं ताहशम् , मदनपारवश्यात् प्राक् अज्ञानमानदुःखमित्यर्थः। अधरे निजोष्ठे, दन्तदंशं नलस्य दन्तेन दंशनम् , अधिकामुका जानती, वेदनया अनुभवन्ती सती। 'लषपत-' इत्यादिना उकञ्, 'नलोक-' इत्यादिना षष्ठीप्रतिषेधः। मृदु मन्दं यथा तथा, अस्पृशत् करतलेन दन्तदंशं परामृशदित्यर्थः / चमच्चकार च किमेतत् ? कदा जातमिति साश्चर्या बभूव च // 124 // ____ कामाज्ञाके विलासोंसे पूर्वानुभवरहित वेदनावाले दन्तक्षतको इस समय अर्थात् सुरतके अन्तमें जानती हुई वह (दमयन्ती) धीरेसे स्पर्श की और आश्चयित हो गयी। [ सम्भोगकाल. में नल के द्वारा किये गये अधर-दंशनकी पीड़ाका अनुभव दमयन्तीको नहीं हुआ, किन्तु सम्भोगके बादमें जब अङ्गुलिसे अधरका स्पर्श किया तो उसकी पीड़ासे वह सहसा आश्चर्यित हो गयी कि-अरे ! यह कब तथा कैसे हुआ ? ] / / 124 // वीक्ष्य वीक्ष्य करजस्य विभ्रमं प्रेयसार्जितमुरोजयोरियम् / कान्तमैक्षत हसस्पृशं कियत्कोपँसङ्कचितलोचनाञ्चला // 125 / / वीक्ष्येति / इयं भैमी, प्रेयसा प्रियतमेन नलेन, भर्जितम् उत्पादितम् , कृतमि. त्यर्थः, उरोजयोः निजकुचयोः, करजस्य विभ्रमं नख चतरूपं विलासम् , वीक्ष्य वीक्ष्य दृष्ट्वा दृष्ट्वा, कियत् किञ्चित् , कोपेन रोषेण, सङ्कुचितौ कुटिलीकृतौ, लोचनाञ्चलो नेत्रप्रान्ती, कटाक्षावित्यर्थः / यया सा तादृशी सती, हसंहास्यम् , स्पृशति परामृश्यतीति हसस्पृशं हसन्तम् , कान्तं नलम् , ऐक्षत दृष्टवती // 125 // 1. 'सूननायक-' इति पाठान्तरम् , तत्र 'कामस्य' पुष्पनायकत्वं कथमिति विचार्य सुधीभिः / 2. 'अत्र 'चमत्कृता कियत्' इति 'जीवातु' सम्मतः पाठः' इति म. म. शिवदत्तशर्माणः / 3. 'कोपकुश्चितविलोचनाञ्चला' इति 'प्रकाश' सम्मतं पाठान्तरम् / अत्र म. म. शिवदत्तशर्माण:-'कोपसङ्कुचितलोचनाञ्चलाम्' इति जीवातुः' इत्याहुः, परमत्र द्वितीयान्तं कथमिति त एव जानन्तु /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy