________________ अष्टादशः सर्गः। 1213 सुरतश्रान्तिशान्तिचेष्टेत्यर्थः / वेधसः जितसर्वेन्द्रियस्य लोकपितामहस्य ब्रह्मणोऽपि, चापलं तरलताम् , तत्करणार्थ चित्तवाञ्चल्यमित्यर्थः / विदधाति जनयति, किमुतान्यस्येति भावः / सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यासः // 115 // उस ( दमयन्ती ) की थकावटने नलको कुछ समयतक पंखा करने के लिए दीक्षित किया अर्थात् सुरतश्रान्त दमयन्तीको देखकर नल पंखासे हवा करने लगे, क्योंकि वैसी (सुरतश्रमजन्य ) आधिमें उत्पन्न तापमें पंखेका हाँकना ( पाठा०-संसार ( संसारसुखसर्वस्व ) की वैसी ( दमयन्ती-जैसी परमसुन्दरी) प्रिया) ब्रह्माको भी ( उस पंखे हाँकनेके लिए ) विचलित कर देती है ( तो मनुष्य नलके विषयमें क्या कहना है ? ) // 115 // स्वेदबिन्दुकितनासिकाशिखं तन्सुखं सुखयति स्म नैषधम् / प्रोषिताधरशयालुयावकं संविलुप्ततिलकं कपोलयोः / / 116 / / स्वेदेति / स्वेदबिन्दुकिता सञ्जातधर्मबिन्दुका, नासिकाशिखा नासाग्रं यस्य तादृशम् , प्रोषिताधरशयालुयावकम् अधरपानात् प्रसृष्टौष्ठगतालक्तकम् , कपोलयोः गण्डयोः, संविलुप्ततिलकं चुम्बनादेव विनष्टविशेषकम् / 'तमालपत्रतिलकचित्रकाणि विशेषकम्' इत्यमरः / तस्याः दमयन्त्याः , मुखं वदनम् , नैषधं नलम् , सुखयति स्म आनन्दयामास // 116 // (सुरतश्रमजन्य ) स्वेदबिन्दुसे युक्त नासिकाग्रभागवाला ( अधरपान करने के कारण) अधरस्थित अलक्तकसे रहित तथा (चुम्बनकरनेसे ) तिलक ( चन्दनादिरचित मकरिकादि चिह्न-विशेष ) से रहित ( पाठा०-आधा नष्ट रोमाञ्चवाले ) कपोलोंवाला दमयन्तीका मुख नलको सुखी कर रहा था। [ उक्तरूप दमयन्तीके मुखको देखते हुए नल परमानन्दित हो रहे थे / इस श्लोकके पूर्वार्द्ध तथा उत्तरार्द्ध भागको परस्परमें परिवर्तितकर पढ़ना चाहिये, अन्यथा द्वितीय पादमें ही अर्थ-समाप्ति हो जाती है, अतः तृतीय-चतुर्थ पादोंकी सङ्गति पुनः द्वितीय पादके साथ करनेसे यहां 'समाप्त पुनरात्त' नामक काव्य-दोष होता है ] // 116 // ह्रीणमेव पृथु सस्मयं कियत् क्लान्तमेव बहु निवृतं मनाक् / कान्तचेतसि तदीयमाननं तत्तदालभत लक्षमादरात् // 117 / / __ होणमिति / पृथु एव भूयिष्ठमेव, हीणं लजितम् , सुरतकालिकनिजाचरणस्मरणादिति भावः। कियत् किञ्चित् , सस्मयं सगर्व, सुरते कान्तं सन्तोषयितुं निज सामर्थ्यस्मरणादिति भावः। तथा बहु एव बाहुल्येनैव, क्लान्तं परिश्रान्तम् , बहुक्षणं व्याप्य सुरतपरिश्रमादिति भावः / ईषत् मनाक , निवृतं सुखितम् , कामवेगस्य किञ्चित् प्रशमादिति भादः / तदीयं दमयन्तीसम्बन्धि, तत् लज्जागर्वादिभावसमा. वेशादतिमनोज्ञम् , आननं मुखम् , तदा तत्काले, सुरतावसाने इत्यर्थः / कान्तचेतति 1. 'साभिलुप्तपुलकम्' इति पाठान्तरम्। 2. 'सस्मरम्' इति पाठान्तरम् / 3. 'अत्र पूर्वोत्तरार्द्ध व्यत्यस्ते पठनीये, अन्यथा समाप्तपुनरात्तदोषापातः' इति /