________________ अष्टादशः सर्गः। 1201 पदैः चिह्नः, नखक्षतरित्यर्थः / उत् उद्गता, उत्कीर्णा इत्यर्थः / प्रशस्तिः प्रशंसावचनं तत् तादृशम् उत्प्रशस्ति उत्कीर्णप्रशंसावचनम् , शातकुम्भज हिरण्मयम् , रतिका. मयोः जयस्तम्भयुग्मम् इव जेतृत्वसूचकस्तम्भद्वयमिव, बभी शुशुभे इत्युत्प्रेक्षा॥९३॥ नलके द्वारा किये गये नखके कोमल अर्थात् छोटे-छोटे चिह्नीं (नखक्षतों) से * प्रिया दमयन्तीका वह ऊरुद्वय रति तथा कामदेवके विजय-प्रशस्ति लिखे गये सुवर्णनिर्मित दो विजयस्तम्भों के समान शोमता था // 93 // बह्वमानि विधिनाऽपि तावकं नाभिमूरुयुगमन्तराऽङ्गकम् | स व्यधादधिकवर्णकैरिदं काननैर्यदिति तां पुराऽऽह सः // 14 // बह्विति / हे प्रिये ! तावकं त्वदीयम् , नाभिम् ऊरुयुगञ्च अन्तरा तन्मध्यवर्ति / 'अन्तराऽन्तरेण युक्ते' इति द्वितीया / 'अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे' इति काशिका / अङ्गकम् अत्यन्ताभिलषणीयत्वेन आदरणीयमङ्गम् , वराङ्गमित्यर्थः। विधिना वेधसाऽपि, बहु अमानि अतिशयेन समादृतम् / कुतः ? यत् यस्मात् , सः विधिः, इदम् अङ्गकम् , अधिकवर्णकैः समुज्ज्वलाभैः,काञ्चनैः सुवर्णैः, व्यधात् सृष्टवा निव, इति इस्थम् , सः नलः, तां प्रियाम् , पुरा सुरतारम्भात् पूर्वम् , आह उक्तवान् / 'पुरि लुङ् चास्मे' इति भूते लट् // 94 // ___ ( तुम्हारा अतिशय कामुक युवक केवल मैंने ही नहीं, किन्तु वीतराग एवं बूढ़े ) ब्रह्मा ने भी नाभि तथा ऊरुद्वयके मध्य में स्थित तुम्हारे काममन्दिरको बहुत माना अर्थात् अतिशय आदर किया, क्योंकि उस ( ब्रह्मा ) ने इसे ( अधिक गौरवर्ण लोमहीन तथा अन्यान्य अङ्गोंकी अपेक्षा शीत-वातातपको नहीं सह सकनेके कारण) अधिक वर्णवाले मानो सुवर्णो से बनाया है। ऐसा उस ( नल ) ने ( मैथुन करने के ) पहले उस ( दमयन्ती) से कहा। [ अतिशय अश्लील होने के कारण अवर्णनायोग्य होने पर भी मैथुन-वर्णनके अतिरिक्त अन्यत्र वर्णन करना अयोग्य होनेसे इसे मैथुनकालसे पूर्व वर्णन किया गया है ] // पीडनाय मृदुनी विगाह्य तौ कान्तपाणिनलिने स्पृहावती। तत्कुचौ कलशपीननिष्ठुरौ हारहासविहते वितेनतुः / / 95 // पोडनायेति / कलशवत् घटवत् , पीनी स्थूली, निष्ठुरौ कठिनौ च, तस्याः दमयन्त्याः, कुचौ स्तनौ / कर्तारौ / मृदुनी कोमले, तथाऽपि तौ अतिकठिनौ दम. यन्तीकुचो, विगाह्य अवगाह्य, प्राप्य इत्यर्थः / पीडनाय पीडनं कम् , स्पृहावती अभिलषितवती, व्याप्रियमाणे इत्यर्थः / कान्तस्य नलस्य, पाणिनलिने करकमले / कर्मणी / हारः कुचविलम्बितमुक्तावली एव, हासः हास्यम् , शुभ्रताधिक्यादिति भावः / तेन विहते तिरस्कृते, तिरस्कारेण विताडिते इव इत्यर्थः / वितेनतुः चक्रतुः / कोमलवात् दुर्बलयोः नलपाण्योः स्थूलकठिनयोः बलिनो दमयन्तीकुचयोः पीडन