________________ अष्टादशः सर्गः। 1185 ताशी सती, स्वयम् एव आत्मनैव, अहणीयत तत्प्रकाशनात् अजिहत्। 'त्रपायां हृणीडिति जिह्वेति लज्जते / हृणीयते' इति भट्टमल्लः। कण्डवादियगन्तत्वाल्लङ, नायक ( पति-नल ) के शयनसे प्रातःकाल निकली हुई यह ( दमयन्ती) सुन्दरियों के (रात्रिमें स्व-स्वनायकके साथ सम्भोग करनेसे उत्पन्न) हर्षको देखकर अपने नवीन (पाठापतिके साथ) कामोत्सवका स्मरण करती हुई स्वयं लज्जित हुई // 62 // तां मिथोऽभिदधतीं सखी: प्रियस्यात्मनश्च स निशाविचेष्टितम् / पार्श्वगः सुरवरात् पिधां दधद् दृश्यतां श्रुतकथो हसन् गतः // 63 / / तामिति / पार्श्वगः समीपस्थोऽपि, सुराणाम् इन्द्रादीनाम् , वरात् वरप्रसादात्, पिधाम अन्तर्धाम , 'आतश्चोपसर्गे' इत्यङ प्रत्ययः / 'वष्टि भागुरिरल्लोपम्' इत्यकार: लोपः / दधत् धारयन् , सः नलः, प्रियस्य पत्युः, आत्मनश्च मिजायाश्च, निशाविचे. ष्टितं रात्रिवृत्तम , मिथः रहसि, सखीः सहचरीः, अभिदधतीं भाषमाणाम सखीभ्यः कथयन्तीमित्यर्थः / अवेरर्थवत्वाद् द्विकर्मकत्वम् / तां प्रियाम् , श्रतकथः आकर्णितप्रियावचनः, अत एव हसन् उच्च हास्यं कुर्वन् सन् , दृश्यतां तासां नयनगोचरताम्, गतः प्राप्तः // 63 // देवों के द्वारा दिये गये 'कूट कायमपहाय'-(१४१ 94 ) वरदानसे अन्तर्धान हो समीपमें स्थित नल, परस्परमें रात्रिमें किये गये प्रिय (नल) तथा अपने ( सुरत-सम्बन्धी) व्यापारोंको सखियोंसे कहती हुई उस (दमयन्ती ) को वह वार्तालाप सुनकर हँसते हुए प्रत्यक्ष हो गये // 63 // चक्रदारविरहेक्षणक्षण बिभ्यती धवहसाय साऽभवत् / क्वापि वस्तुनि वदत्यनागतं चित्तमुद्यदनिमित्तवैकृतम् / / 64 // अथास्याः प्रियविरहासहिष्णुतामाह-चक्रेति / चक्रदाराणां रात्रौ चक्रवाकव. नितायाः, विरहेक्षणक्षणे वियोगदर्शनकाले, विभ्यती स्वस्या अपि कदाचिन्नलेन विरहसम्भावनया त्रस्यन्ती, सा भेमी, धवस्य नलस्य, हसाय हास्याय, अभवत् अजायत, प्रियाया अकाण्डत्रासदर्शनात् प्रियो जहास इत्यर्थः / 'स्वनहसोर्वा' इति विकल्पादपप्रत्ययः / अथवा युक्तमेतत् भयमित्याह-वापि कुत्रचित् , वस्तुनि विषये, उद्यत् उत्पद्यमानम् , अनिमित्तवैकृतम् आकस्मिकविकारः यस्य तत् तारक, चित्तं मनः कत्त, अनागतं भाविशुभाशुभादिकमेव, वदति ज्ञापयतीत्यर्थः / चक्रविरहदर्श नात् आशङ्कितनिज आगामिविरह एव भयहेतुभूत इति तात्पर्यम् // 64 // चकई पक्षोके वियोगको देखनेके समयमें अर्थात् सायंकालमें ('मेरे प्रियके साथ भी 1. 'कथोऽहसद्गतः' इति पाठान्तरम्। /