SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः। 1183 सङ्गता इति पृथग्वा / नतीरिच्छुरभिलाषुकोऽस्मीति / स्मित इति भैमीसम्बोधन वा रात्रिकृतबन्धरतप्रत्यभिज्ञानं यथा भवति वीक्षणमात्रेणेङ्गितं कृत्वाऽनुरागातिशयाहिनेऽपि स्वीयं ताशरताभिलाषं तां प्रति ज्ञापितवानिति भावः। यद्वाबाहादेस्ताः प्रसिद्धाः क्रमेण बन्धश्व, गन्धश्च, रतञ्च, सङ्गतञ्च, आनतिश्च, ताः। बाहोर्नागपाशादिबन्धः, वक्त्रस्य गन्धः पद्मिनीत्वात्सौरभम, जघनस्य रतम् , स्तनयोः सङ्गतं श्लेषः, चरणयोः पतनमानतिश्चेत्यर्थः / त्वसम्बन्धिनीस्ताः स्वस्वव्या. पारकरणमात्रनिरता दुश्चित्ता जना यत्रैवम्भूते दिनेपीच्छुरस्मीति वीक्षिता साऽनेन स्वा शयं ज्ञापितेति भावः / यद्वा-त्वां (यदेव) पश्यामि, तदेव ममैवं वान्छोदेति स्वदर्शनमेव सम्भोगसमय इति च ज्ञापितेति भावः। 'उत्सुकसखीजनेऽस्मिते वीडितेति पाठे-रात्रिवृत्तप्रश्नवान्छागोपनार्थ तस्माल्लज्जा मा भूदित्यस्मिते स्मितरहित एवंविधे ज्ञातुमेवोत्सुके सखीजने सखीजनसन्निधौ पूर्वोक्तप्रकारेण सा तेन सङ्केतिता शब्दिता। तद्रात्रावाचरितं बाहुबन्धादि तदिदानीमिच्छुरस्मीति रात्रिवृत्तज्ञापनार्थ सखीसन्निधावेवमुवाचेत्यर्थः / अत एव सा वीडिता / उत्सुके सखीजने स्मिते प्रारब्धहास्ये सति वीडितेति वा / हे भैमि !ते बाह्वादिबन्धादीन् दिने वीक्षिता द्रष्टा एवम्भूतोऽभिलाषुकोऽस्मि / रात्रौ यद्यपि कृताः, तथापि न दृष्टास्त. स्मादिने यदर्शनेच्छुरस्मीत्येवं सा तेन शब्दिता। न परमहमेव, किन्तु स्वत्सखीजनोऽ. पीत्युत्सुकपदेन सूचितमिति वा / व्याख्यानानन्तरं ग्रन्थगौरवभयानोक्तम् / नतीरित्यत्र इच्छुर्वीक्षितेत्येताभ्यां योगे 'न लोका-' इति षष्ठीनिषेधः // 1 // अपने-अपने काम करनेके लिये उत्सुक लोगोंवाले ( अथवा-रात्रिमें हुए तुम्हारे सङ्गमवृत्तान्तको जानने के लिए उत्सुक सखियोंवाले ) दिनमें तुम्हारे भुजाद्वय, मुख, जषनद्वय, स्तनद्वय और चरणद्वयके (कामशास्त्र-प्रसिद्ध नागपाशादिरूप ) आसन-विशेषोंसे युक्त सुरतसे संयुक्त कुशलताधिक्यसे निर्मित नम्रताओंको ( अथवा-सुरतको तथा सङ्गत आनतियोंको मैं देखना चाहता हूं' इस प्रकार दमयन्तीको देखकर नलने सङ्केत किया। अथवा-....."दिनमें क्रमशः वाहुओंके ( नागपशादि ) बन्ध अर्थात् कामशास्त्रोक्त आसनविशेष ), मुखका ( 'पद्मिनी' जातीया स्त्री होनेसे ) सौरम, जघनोंका ‘रत, स्तोंका मिलना (श्लिष्ट होना ) और चरणोंकी आनति ( नम्रता-झुकना ) इन सबोंको मैं देखना चाहता हूं..... / अथवा-जब तुमको देखता हूं, तभी हमें उक्त इच्छा होती है अर्थात तुम्हें देखनेका समय ही सम्भोगका समय है, ऐसा नलने दमयन्तीको देखकर सङ्कत किया। पाठा०-(रात्रिमें हुए तुम्हारे सम्भोगवृत्तान्तको पूछनेकी इच्छाको छिपानेके लिए उससे लज्जा न हो इस कारण ) तुम्हारी सखियों के हासरहित होनेपर अर्थात् सखियों के सामने ही उक्तरूपसे नलने दमयन्तीको सङ्केत किया, अत एव वह ( दमयन्ती ) लज्जित हो गयी। अथवा-नलके वैसा कहनेपर उत्सुक सखियां हंसने लगी, तब वह लज्जित हो गयी।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy