________________ 1982 नैषधमहाकाव्यम् / एषा, ही लज्जा, उचिता अनुरूपा एव / तु किन्तु, अजनसङ्गमात् एतावन्तं कालं सदैव मनसा नित्यसमागमात् हेतोः, निस्पं निर्लज्जम्, मामकं मदीयम् , मनोऽपि वीडं लज्जाम, आवहति प्राप्नोति। त्वया सह बहिरभिनवसमागमादिति भावः॥५९॥ (हे प्रिये ! ) जिस कारण तुम्हारे मनमें मेरे साथ यह नया ( पहला ) समागम है, अत एव तुम्हें ( अथवा-जिस कारण मेरे साथ यह नया समागम है, अत एव तुम्हारे मनमें ) यह लज्जा होना उचित ही है / किन्तु ( विवाह से पहले भी स्वप्नादिमें ) निरन्तर सङ्गम होनेसे निर्लज्ज मेरा मन भी ( अथवा-... 'मन ) जो लज्जित होता है, यह उचित नहीं है, क्योंकि तुम्हारे साथ यह वाह्य समागम हो पहला है, आभ्यन्तरिक तुम्हारा समागम तो सदास्वप्नादिमें होता ही था ) // 59 / / इत्युपालभत सम्भुजिक्रियारम्भविघ्नघनलज्जितैर्जिताम् | तां तथा स चतुरो न सा यथा ऋतुमेव तमनु त्रपामयात् / / 60 / / इतीति / सम्भुजिक्रियारम्भस्य सम्भोगव्यापारोपक्रमस्य, विघ्नैः प्रतिबन्धकीभूतैः, घनलज्जितैः प्रगाढलज्जाभिः जिताम् अभिभूताम् , तां प्रियाम, चतुरः परिहासनिपुणः, स नलः, तथा तादृशरूपेग, उपालभत अभ्ययुक्त, यथा येन कृत्वा, सा प्रिया, तम् अनु नलं प्रति, त्रप्तुमेव लज्जितुमेव / ऊदित्वात् विकल्पादिडभावः / त्र लज्जाम्, अयात् अगच्छत, प्राप्तवतीत्यर्थः / पुनरपि उपालम्भजनितलज्जाभयात् त्रपां जही इति भावः // 60 // इस प्रकार चतुर नलने सम्भोग कार्यके आरम्भमें प्रतिबन्धक अतिशय लज्जा ( याअतिशय लज्जाजन्य शरीरादि सङ्कोच ) से देवी हुई उस (प्रिया दमयन्ती ) की वैसा उपालम्म दिया, जिससे उस ( दमयन्ती ) ने उस (नल ) के प्रति लज्जा करनेसे ही लज्जित हुई अर्थात् लज्जाको छोड़ दिया। [नलोक्त उक्त ( 1859 ) उपालम्भको सुनकर दमयन्तीने सोचा कि मेरे लज्जित होनेसे इनके मन में अन्यथा भाव उत्पन्न होते हैं, अत एवं वह लज्जा छोड़कर सम्भोग करने लगी ] // 60 // (बाहुवक्त्रजघनस्तनाघितद्वन्धगन्धरतसङ्गतानतीः / इच्छरुत्सुकजने दिने स्मिते वीक्षितेति समकेति तेन सा / / 1 / / ) बाह्विति / तेन दीक्षिता सा भैमी इति पूर्वोक्तप्रकारेण समकेति सक्केतिता। इति किम् ?-हे भैमि ! उत्सुकाः स्वस्वकार्यसाधनोत्साहवन्तो.जना यत्र रात्रिवृत्ता. कर्णनाद्यर्थमुत्सुकः सखीजनो यत्रैवंविधो वा दिने दिवसेऽपि ते सम्बन्धिनीः बाहू च वक्त्रश्च जघनञ्च स्तनौ चाख़ी च तस्य बाहादेः कामशास्त्रप्रसिद्धा ये बन्धा नागपाशादीनि करणानि तेषां गन्धो लेशो विद्यते यत्र तादृशं रतं तेन सङ्गता मिलिताश्च ता आनतयश्च नितरां नम्रत्वानि कौशलातिशयनिर्मितानवयवनम्रीभावान् / 1. श्लोकोऽयं मया 'प्रकाश' व्याख्यया सहैवान स्थापितः।