________________ अष्टादशः सर्गः। 1179 किसी ओषधिके संसर्गसे अग्निका तेज मन्द पड़ जाता है, किन्तु सिद्ध किये हुए मन्त्रों के प्रयोग करनेपर वह पुनः उद्दीप्त होकर जलने लगती है; उसी प्रकार लज्जावश मन्द पड़ी हुई दमयन्तीकी कामाग्निको नलने उक्त प्रियवचनोंसे दूर कर दिया। यहाँ कामदेवको अग्नि, लज्जाको महौषधि तथा प्रियवचनों को सिद्ध मन्त्र समझना चाहिये ] // 54 // .. यद्विधूय दयितार्पित कर दोर्द्वयेन पिदधे कुचौ दृढम् / / पार्श्वगं प्रियमपास्य सा ह्रिया तं हृदि स्थितमिवालिलिङ्ग तत् // 55 / / यदिति / सा भैमी, दयितेन प्रियेण, अर्पितम् उरसि स्थापितम, करं पाणिम्, विधूय अपसार्य, दोद्धयेन निजभुजयुगेन, कुचौ स्तनौ, दृढम् अशिथिलं यथा तथा, यत् पिदधे आच्छादयामास, तत् तेन कुचपिधानेन इत्यर्थः। एवमवगम्यते यदिति शेषः / हिया लज्जया, पार्श्वगं बहिःसमीपस्थम्, प्रियं नलम्, अपास्य निरस्य, हृदि हृदयमध्ये, स्थितं वर्तमानम्, प्रियम्, आलिलिङ्ग इव आलिङ्गिन्तवतीव, इत्युप्रेता। अन्तरालस्थितस्य आलिङ्गने अन्यैर्दर्शनसम्भावनाविरहात् लब्जाऽभावेन हृदयाभ्यः न्तरस्थं नलं दृढरूपेण आलिङ्गितवतीवेति भावः // 55 // जिस कारण उस ( दमयन्ती ) ने पति ( नल ) के द्वारा ( वक्षःस्थलपर ) रखे हुए हाथको हटाकर ( अपने ) दोनों हाथोंसे दोनों स्तनोंको अच्छी तरह ढक लिया, उस कारण पार्श्ववर्ती ( बहिःस्थित ) प्रियको ( बहिःस्थित प्रियको आलिङ्गन करनेपर दूसरा कोई देख लेगा' इस भावनावश उत्पन्न ) लज्जासे दूरकर मानों हृदयमें स्थित प्रिय ( नल ) को आलि. ङ्गन कर लिया। [ आलिङ्गनादिकी प्रार्थना करने पर स्त्रियोंका निषेध करना कामोद्दीपन होता है / अथ च-स्तनमर्दनार्थ तत्पर नलका काम दमयन्तीके द्वारा स्तनोंको छिपानेपर भी दमयन्तीका आलिङ्गन करनेके समान बढ़ गया ] // 55 / / अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते / इत्यसिस्वददुपांशु काकुवाक् सोपमर्दहठवृत्तिरेव तम् / / 56 // अन्यदिति / हे प्रिये ! भवती त्वाम्, अन्यत् अपरं किमपि, याचिता अर्थयिता। तृन , दुहादित्वात् द्विकर्मता / न अस्मि न भवामि, किन्तु वारमेकम् एकवारमात्रम्, ते तव, अधरं दन्तच्छदम्, धयामि पिबामि / धेट पाने इत्यस्य भविष्यत्सामीप्ये लट / इति इत्थम, उपांशु रहसि, काकुः अनुनयेन विकृतस्वरा, वाक वचनं यस्य तादृशः, नलः इति शेषः / उपमर्दै कुचपीडने, हठेन अनुमतिमनपेक्ष्यैव बलात्कारेण, वृत्तिः प्रवृत्तिः, तया सह इति सः तादृशः सन् एव, तम् अधरम्, असिस्वदत् स्वादिः तवान् , चुचुम्बेत्यर्थः / स्वदेो चड्यपधाया ह्रस्वः॥५६॥ ___ 'और कुछ मैं तुमसे नहीं याचना करूँगा, ( केवल ) एक बार तुम्हारा अधरपान करता हूं' इस प्रकार एकान्तमें (या-प्रार्थनाकी दीनतासे ) काकु ( दीनवचन ) बोलनेवाले नल 1. 'अन्यदास्मि' इति पाठान्तरम्। 2. सोऽयमर्द्धहठ-' इति पाठान्तरम् / 74 नै० उ०