________________ 1174 नंषधमहाकाव्यम्। जलके मुस्कुराने पर 'मैंने वस्त्र नहीं पहना है' मानो ऐसा समझती हुई अत एव लज्जित उस दमयन्तीने वस्त्रका कई तह करके उनसे उसे ढक लिया ] // 44 // बुद्धिमान व्यधित तां क्रमादयं किञ्चिदित्थमपगीतसाध्व साम् | किन तन्मनसि चित्तजन्मना होरनामि धनुषा समं मनाक् // 45 // अथ शनैौग्ध्यत्यागान्मावस्था प्रापितेत्याह-बुद्धिमानिति / बुद्धिमान् उपा. यज्ञः, अयं नलः, तां प्रियाम्,क्रमात् क्रमशः, इत्थम् उक्तरीत्या,किञ्चित् ईषत्, अपनी. तसाध्वसाम् अपसारितभयाम, व्यधित विहितवान् / किञ्च, चित्तजन्मना कामेनापि, तस्याः भैम्याः, मनसि चेतसि, होः लज्जा, धनुषा समं चापेन सह, मनाक ईषत्, अनामि नामिता, एकत्र-अल्पीकृता, अन्यत्र-न्युजीकृतेत्यर्थः / 'ज्वलह्वल-' इति वातिकात् मित्वाभावपक्षे वृद्धिः / शनैर्लज्जानमनेन कामः स्वयमुस्थितः इति भावः / अत्राहि हीनमन-धनुनमनयोः कार्यकारणयोःपोर्वापर्यविपर्ययेण सहोक्त्यलङ्कारः।।४५॥ ( कामशास्त्रोक्त उपायोंसे कन्याको विश्वासयुक्त करने में चतुर ) नलने उम ( दमयन्तो) को क्रमशः इस प्रकार कुछ निर्भय कर दिया तथा उसके मन में कामदेवने भो (वहीं पर स्थित उसकी ( लज्जाको अपने धनुष के साथ झुका दिया। [ क्रमशः कामवृद्धि होनेपर दमयन्तीकी लज्जा कुछ कम हो गयी ] / / 45 / / लिपिमये इसति तेन न स्म सा प्रीणितापि परिहासभाषणेः।। स्वे हि दर्शयति ते परेण काऽनय॑दन्तकुरुविन्दमालिके / / 46 / / सिमिये इति / सा भैभी, तेन नलेन, परिहासभाषणैः नर्मोक्तिभिः, प्रीणिता हर्षिताऽपि / प्राजौ ण्यन्तात् कर्मणि क्तः, 'धूजप्रीमोनुंग वक्तव्यः'। सिब्मिये स्मितवती, न तु हसति स्म न जहास, स्मितमात्रमकरोत् न तु हसितवतीति गाम्भीयोक्तिः / हसितं लक्ष्यदशनं स्मितञ्च 'न तथा इति उभयो दः / हि तथाहि, का स्त्री, स्वे आत्मीये, ते अतिसुन्दरे इत्यर्थः। अनाः अतिसुन्दरत्वात् बहुमुल्याः , दन्ताः दशना एव, कुरु विन्दाः पद्मरागाः, ताम्बूलरक्षितत्वादिति भावः / 'कुरुविन्दस्तु मुस्तायां पद्मरागे' इति यादवः / तेषां मालिके मालाद्वयम्, दन्तपक्तिद्वयमित्यर्थः / परेण अन्येन, दर्शयति ? दर्शनविषयीकरोति ? नैव दर्शयतीत्यर्थः / 'अगौ यः कर्ता' इति कर्तृसंज्ञानुवादेन कर्मत्वविधानात् संज्ञापूर्वकविधेनित्यत्वात् परेण इत्यत्र दृशेबुद्धयर्थत्वात् ‘गतिबुद्धि-' इत्यादिना 'प्राप्तकर्मत्वाभावः // 46 / / ___ वह ( दमयन्ती ) उस ( नल ) के द्वारा परिहास वचनों (प्रिय नर्मोक्तियों) से प्रसन्न 1. अत्र म०म० शिवदत्तशर्माणः-'स्थितस्य गत्यन्वेषणमि'दम् / वस्तुतस्तु 'स्वे यदर्शयत' इति पाठसत्वेन 'अभिवादिदृशोरात्मनेपदे वा' इति विकल्पेन कर्मत्वा. भावः / किञ्च संज्ञायां अनूद्यमानतायामेव 'संज्ञापूर्वको विधिरनित्यः' इत्यङ्गीकारे “ओर्गुणः' इति धार्मिकग्राहकमानविरोधः' इत्याहुः। .