________________ 1168 नैषधमहाकाव्यम् / शयनं प्रापिताऽपि, सविधं समीपम् , अत्यन्तसंयोगे द्वितीया। न अस्वपत् न अशेत 'स्वापः शयननिद्रयोः' इति मेदिनी। स्वापिताऽपि सखीभिः समीपे शायिताऽपि, सम्मुखा अभिमुखी, न अभवत् न बभूव / एतेन नवोढाया मौग्ध्यात् लज्जाविजितमन्मथस्वमुक्तम् // 33 // ___ वह दमयन्ती भयसे पति ( नल ) के भवन ( विलासगृह ) में नहीं गयी, ( नल या सखियोंसे ) प्रविष्ट करानेपर भी शय्यापर नहीं गयी, ( नल या सखियोंसे ) शय्यापर पहुंचायी गयी भी शयन नहीं किया और ( नल या सखियोंसे ) सुलायी गयी भी सामने मुखकर नहीं शयन किया अर्थात् पीठ फेरकर सोयी। नवोढा स्त्रीकी यह प्रकृति होती है / / ( केवलं न खलु भीमनन्दिनी दूरमत्रपत नैषधं प्रति / भीमजाहदि जितः स्त्रिया हिया मन्मथोऽपि नियतं स लज्जितः।।१।।) केवलमिति / भीमनन्दिनी केवलं नैषधं प्रत्युद्दिश्य दूरं नितरामत्रपत लज्जां प्राप्नोति न, किन्तु भीमजाहृदि वर्तमानया हिया लज्जारूपया स्त्रिया जिनः खलु जित एव सोऽतिप्रसिद्धपराक्रमो हृद्येव वर्तमानो मन्मथोऽपि नियतं बहुकालं लज्जितः। अथ च-मनो मथ्नाति पीडयतीति मन्मथः पृषोदरादिः / एवं विधोऽपि जिता लज्जितः सङ्कचितश्चेति चित्रम्। होवशान्नलविषयोऽतिपीडाकरोऽपि कामो बहुकालं तामभिभवति स्मेति भावः। अन्योऽपि स्त्रिया जितो लज्जते // 1 // केवल भीमनन्दिनी ( दमयन्ती) ही नलसे अत्यन्त लज्जित नहीं हुई, किन्तु दमयन्तीके हृदयमें स्थित लज्जारूपिणी स्त्रीसे जीता गया वह ( अतिशय प्रसिद्ध पराक्रमी) मन्मथ (चित्तको मथित = पीड़ित करनेवाला, कामदेव ) भी निश्चितरूपसे (या-अत्यधिक) लज्जित हो गया / [ स्त्रीरूपी लज्जासे पराजित प्रसिद्ध पराक्रमी कामदेवका लज्जित होना उचित आत्मनाऽपि हरदारसुन्दरी यत् किमप्यभिललाष चेष्टितुम् / स्वामिना यदि तदर्थमथिता मुद्रितस्तदनया तदुद्यमः / / 34 / / आत्मनेति / हरदाराः पार्वती इव, सुन्दरी सुरूपा, सा भैमीति शेषः / आत्मना स्वयमपि, यत् किमपि चेष्टितुं यत् किञ्चन कटाक्षवीक्षणादि कतम् , अभिललाष स्पृहयामास, किन्तु स्वामिना पत्या, तदर्थ तन्निमित्तम् , अर्थिता यदि प्राथिता चेत् / तत् तदैव, अनया भैग्या, तदुद्यमः तस्य नलस्य, उद्यमः चेष्टा, स्वकीयकटाक्षवीक्षणादिचेष्टा वा, मुद्रितः प्रतिबद्धः, निरुद्धीकृतः इत्यर्थः / स्वयं चिकीर्षितमपि लज्जावशात् न करोति इति निष्कर्षः // 34 // शिवपत्नी ( पार्वती) के समान सुन्दरी ( दमयन्ती ) ने स्वयं भी जो कुछ चेष्टा ( कटाक्षदर्शन आलिङ्गन, चुम्बन आदि ) करना चाहा, (किन्तु ) पति (नल ) द्वारा उसीके 1. 'प्रकाश' व्याख्यासहित एवायं श्लोकोऽन्त्र स्थापितः /