SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः / 1165 किन्तु जिन कामकीडाओंको उन्होंने भी नहीं सीखा था, अलौकिक उन कामक्रीडाओं को वे ( नल-दमयन्ती ) करने लगे ] // 27 // पौरुषं दधति योषिता नले स्वामिनी श्रिततदीयभावया / यूनि शैशवमतीर्णया कियत्प्रापि भौमसुतया न साध्वसम् / / 28 // पौरुषमिति / पौरुषं पुरुषत्वम् , युवादित्वादण्प्रत्ययः। दधति दधाने, यूनि तरुणे, स्वामिनि पत्यौ, नले नैषधविषये, क्रमात् योषिता स्त्रिया, भीरुस्वभावया इत्यर्थः। शैशवम् अतोर्णया अद्यापि अनुत्तीर्णबाल्यया / कतरिक्तः / श्रितः अवल. म्बितः, तदीयभावः नलाभिप्रायः, तदधीनस्वमिति यावत् / यया तादृश्या, अस्वतत्रया इत्यर्थः। भीमसुतया भैम्या, साध्वसं सङ्गमभयम् , कियत् किञ्चिन्मात्रम् , न प्रापि न अलम्भि, परन्तु महदेव भयं प्रापि इति भावः। तच रसीभवतः स्थायिनः अङ्ग पत्युः अत्यानन्दकरच इति प्रपञ्चितं कुमारसम्भवसञ्जोवन्यां 'भावसाध्वसपरिग्रहात्' इत्यत्र / अत्र भयहेतूनां नलगतपौरुषादीनां त्रयाणां भैमीगतस्त्रीत्वादीनां त्रयाणाञ्च यथासङ्घयं सम्बन्धात् यथासङ्ख्यालङ्कारः // 28 // पुरुषार्थको प्राप्त अर्थात् बलवान् , तरुण तथा स्वामी ( राजा, पक्षा०-पति ) नलके विषयमें (क्रमशः) स्त्री ( होनेसे भीरु ), बाल्यावस्थाका त्याग नहीं की हुई अर्थात् प्रौढत्वको अप्राप्त, उनके भावका आश्रयकी हुई अर्थात् नलाधीन दमयन्तीने कुछ भय नहीं प्राप्त किया ? अर्थात् थोड़ा भय प्राप्त किया ही। [जिस प्रकार बलवान् , युवक और मालिकसे भीरु, बाल्यावस्थायुक्त और दासभावप्राप्त व्यक्ति कुछ भय करता ही है, उसी प्रकार उक्त गुणयुक्त नलसे उक्त गुणवाली दमयन्तीने थोड़ा भय किया अर्थात् 'प्रथम सुरतमें न मालूम क्या होगा ?' इस प्रकार दमयन्तीको अपनी अप्रौढताके कारण थोड़ा भय लगा। प्रथम सुरतमें स्त्रीका मययुक्त होना उचित ही है ] // 28 // दूत्यसङ्गतिगतं यदात्मना प्रागशिश्रवदियं प्रियं गिरः। तं विचिन्त्य विनयव्ययं हिया न स्म वेद करवाणि कीदृशम् / / 26 / / दूत्येति / इयं दमयन्ती, प्राक् स्वयंवरात् पूर्वम् , दूत्ये इन्द्रस्य दूतकर्मणि, सङ्गतिगतं समागमंप्राप्तम् , प्रियं नलम् , आत्मना स्वयम् , गिरः नवसर्गोक्तवा. क्यानि, हृदयनिहितसप्रेमभाषणानीति यावत् , अशिश्रवत् श्रावयति स्म / शृणो. तेौँ चङ्यपधाया हास्वे सन्वद्भावः, 'स्त्रवतिशृणोति-' इत्यादिना विकल्पादभ्यासस्यत्वम् / इति यत् ,तं पूर्वकृतम् , विनयव्ययम् अविनयम् , प्रगल्भतामिति यावत् विचिन्त्य अनुस्मृत्य, हिया लज या, सा भैमो, कीदृशं किम् , करवाणि विदधानि, इति न वेद स्म न बुबुधे। शालीनताऽभावस्मरणात् लजया इतिकर्तव्यताविमूढा अभवदित्यर्थः // 29 // ___ इस ( दमयन्ती) ने ( स्वयंवरसे ) पहले ( इन्द्रादि देवोंके ) दूतकार्यमें मिले हुए प्रिय
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy