________________ 1160 नैषधमहांकाव्यम् / चित्रित है ( अथवा-ब्रह्माकी उक्त इच्छा होने पर अपने महामाहसको सफलताले सता टु कामदेव मी चित्रित है ) / ब्रह्मा अपनी पुत्री सरस्वतोदेवो के साथ रति करना चाहा था। यह कथा मत्स्यपुराणमें मिलती है ] / / 19 / / : पुष्पकाण्डजयडिण्डिमायितं यत्र गौतमकलत्रगामिनः / पारदारिकविलाससाहसं देवभर्तुरुदति भित्तिषु // 20 // पुष्पेति / यत्र सौधे, भित्तिषु कुडयेषु, पुष्पकाण्डस्य कुसुमेषोः, जयडिण्डिमायितुं विजयवोषकडिण्डिमाख्यवाद्यविशेषवत् आचरितम्। 'उपमानादाचारे'इति क्यजन्तात् कतरिक्तः। गौतमकलत्रगामिनः अहल्यागन्तुः, देवभर्तुः, इन्द्रस्य, परदारान् गच्छतीति पारदारिकः / 'गच्छतो परदारादिभ्यः' इत्युपसङ्ख्यानात् ठक् / तस्य विलासः विजृम्भगम्, तत् एव साहसं हठकारिता, उदटङ्कि उदृङ्कितम्, अङ्कितम् इत्यर्थः। चित्रशिल्पिभिरिति शेषः। ब्रह्मादिकीटपर्यन्तं जगत् कामोन्मत्तमिति ज्ञापनार्थः तथा दम्पत्योः हर्षजननार्थञ्च सर्वमेतत् 'वृत्तान्तं तत्र लिखितम् इति भावः // 20 // : जहां ( जिस प्रासादको सुवर्णादिरचित ) दीवालोंपर .कामदेव-विजयके डिण्डिमके समान, अहल्याके कामुक देवेन्द्रका परस्त्रो-गमनरूप साहस खोदकर लिखा गया है। [ देवराज इन्द्रको भी जिम कामदेवने पराजित कर मुनिपरनोके साथ सम्भोग कराया, उस कामदेव का पूजन तुम दोन ( नल-दमयन्ती) को मनोयोगसे सर्वदा करना चाहिये, यह कामोद्दीपक कथा स्वर्णादिरचित दीवालोंपर खो दी गयो है ] // 20 // / उच्चलत्कलरवालि कैतवाद् वैजयन्तविजयाजिंता जगत् / / यस्य कीर्तिरवदायति स्म सा कार्तिकीतिथिनिशीथिनोस्वसा / / 2 / / उच्चलदिति / कृत्तिकाभिः नक्षत्रेण युक्ता पौर्णमासी कार्तिकी। 'नक्षत्रेग युक्तः कालः' इत्यण। सा एवं तिथिः पूर्णिमा, तस्याः निशीथिनो रात्रिः, तस्याः . स्वप्सा भगिनी, तत्सदृशी सुशुभ्रा इत्यर्थः। तथा वैनयन्तस्य इन्द्रप्रासादस्य 'स्यात् प्रासादो वैजयन्तः' इत्यमरः। विजयेन पराभवेण, औन्नत्येन सौन्दर्येण व इति भावः / अर्जिना लब्धेत्यर्थः / यस्य सौधस्य, सा प्रसिद्धा, कीर्तिः यशः, धवलतेति यावत् / 'यशसि धवलता वर्ण्यते हासकीयोः' इत्युक्तेरिति भावः। उच्चलताम् उडडीयमानानाम्, कलरवालीनां पारवातश्रेणीनाम्, कैतवात् व्याजात् , इत्यपह्नवभेदः / जगत् भुवनम्, अवदायति स्म शोधयति स्म, शुभ्रोकरोति स्म इत्यर्थः / सौधोपरि उड्डीयमाना एते तावत् पारावता न भवन्ति, परन्तु एतस्य शरचन्द्रचन्द्रिकातुल्या कीतिरेवेति भावः / देप शोधने इत्यस्य लट् // 3 // कार्किको पूर्णिमाको रात्रिके समान ( अतिशय शुम ) तथा ( उच्चता एवं सौन्दर्यके द्वारा) १.'-कामिनः' इति पाठान्तरम् / 2. -उच्छल-' इति पाठान्तरम् /