SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः। 1155 चित्रतत्तदनुकार्यविभ्रमाधायिनैकविधरूपरूपकम् / वोक्ष्य यं बहु धुवन शिरो जरावातको विधिरकल्पि शिल्पिराट् // 12 // चित्रेति / चित्रेषु आलेख्येषु, तेषां तेषाम् अन्यत्र दृष्टानां प्रसिद्धानां वा, अनुका. र्याणाम् अनुकरणयोग्यानां राजर्षिमनुष्यादीनाम् , विभ्रमस्य विलासस्य, आधायोनि उत्पादकानि, नेकविधरूपाणि नानाप्रकारस्वरूपागि, रूपाण्येवेति रूपकाणि प्रतिकृतयः यस्मिन् तादृशम् , यं सौधम् , वोच्य दृष्ट्वा, बहु पुनःपुन:, शिरः मस्तकम् , धुवन् कम्पयन् , शिल्पिराट् कारुश्रेष्ठः, विधिः स्रष्टा, जरया वा केन, वातकी वातरोगी, वेपथुवाताकान्त इत्यर्थः / 'वातातिसाराभ्यां कुक च' इति कुक, चकारात् इनिप्रत्ययश्च / इति अकल्पि अतर्कि, देवादिभिरिति शेषः। सौधशिल्पिनः आश्चर्यशिल्पनैपुण्यं दृष्ट्वा विस्मयवशात् तदा शिल्पिश्रेष्ठेन विधात्रा अपि पुनः पुनः शिरः कम्पितम् इत्यर्थः // 12 // चित्रों में ( या-आश्चर्यकारक ) उन-उन ( अथवा-'चित्रं तन्वन्ति' ऐसा विग्रह करके 'चित्रतत्' अर्थात् आश्चर्यवर्द्धक उन ) अनुकरणीय ( मनुष्य, देवादि) के विलास (याअतिशय भ्रम ) के उत्पादक अनेकरूप ( नानारूप) प्रतिमाओंवाले जिस (प्रासाद ) को देखकर ( देवोंने या-मनुष्यों ने या वहां रहते हुए कलिने) बहुत शिर कँपाते हुए, वार्द्धक्यरूप वातरोगी, शिल्पियोंमें श्रेष्ठतम ब्रह्म (या-विश्वकर्मा) की कल्पना की। [अनेकविध अनेक अनेकरणीय चित्रादियुक्त प्रासादको देखकर देवों या-दर्शकों ने कल्पना की कि-से वृद्धत्वरूपी वातरोगयुक्त शिलिश्रेष्ठ ब्रह्मा ( या-विश्वकर्मा) ने बनाया है ] // 12 // भित्तिगभगृहगोपितैजनैर्यः कृताद्भुतकथादिकौतुकः / सूत्रयन्त्रजविशिष्टचेष्टयाऽऽश्चयसञ्जिबहुशालभञ्जिकः // 13 // ___ भित्तीति / यः सौधः, भित्तिगर्भेषु कुड्याभ्यन्तरेषु, ये गृहाः कक्षाः, तेषु गोपितैः गुप्तभावेनावस्थितैः, जनैः लोकः, कृतं विहितम् , अद्भुत कथादिकौतुकं विस्मयजन. कभाषणादिकुतूहलं येन सः तादृशः, स्वयमेव सौधः कथतीति भ्रान्तिकरः इत्यर्थः / 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः। किञ्च, सूत्राणां यन्त्रेग तन्तुनिर्मितयन्त्रविशेषेण, जाता उत्पादिता, या विशिष्टचेष्टा हसितनिमेषोन्मेषादिरूपासाधा. रणक्रियाविशेषा तया, आश्चर्य विस्मयम, सञ्जयन्ति उत्पादयन्तीति तत्सर्जिन्यः, बह्वयः अनेकाः, शालभञ्जिकाः दारुपुत्रिकाः यत्र सः तादृशः // 13 // . जो (प्रासाद ) दीवालों के भीतर बने गृहोंमें छिपाये गये लोगोंसे आश्चर्यजनक कथाकौतुक करनेवाला था और तारोंके यन्त्रजन्य विविध चेष्टा (आलिङ्गन, चुम्बनादि कार्यों) से आश्चर्यजनक बहुत पुतलियों ( काष्ठादिरचित मूर्तियों). वाला था। [जिस प्रासादकी दीवालोके भीतर बनाये गये तथा गृहोंमें छिपे मनुष्य वार्तादि करते थे तो मालूम पड़ता 1. '-धाय्यनेक-' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy