________________ 1154 नैषधमहाकाव्यम् / स्थानलाभादिति भावः / यजुषः यत्सौधसेविनः, जनस्य इति शेषः, घ्राणवावं निःश्वासमारुतम् , रुद्धाः अवरुद्धाः, एकत्र सम्भूय स्थिता इत्यर्थः / रुः कर्मणि क्तः। 'ऋद्धा' इति पाठे-ऋद्धाः समृद्धाः, ऋध्यतेः कर्तरि क्तः। सर्वे समस्ताः, ऋतवः वसन्तादयः यस्यां ताहश्याम् , 'ऋत्यकः' इति प्रकृतिभावः / एकत्रावस्थितषडतुकायामित्यर्थः / वृक्षवाटिकायां गृहसंलानोपवने, कारैः शुभैः, कृत्तानां खण्डितानाम् , सहकाराणां सुरभिचूनवृक्षाणाम् , शोकरैः अम्बुकगैः, जलक गामिश्रितमृदुसोरभैरे. वेत्यर्थः / उपदाभिः उपायनैः, अञ्चति स्म पूजयति स्म // 10 // वायु कुलश्रेष्ठ जिस नल ( या-दमयन्ती ) के निःश्वासको रोकी गयो (पाठा०समृद्धिको प्राप्त हुई ) सम्पूर्ण ऋतुओंवाले गृहोद्यान में शुर्कोद्वारा कुतरे गये आम ( के फल, या-मञ्जरी ) के जलकण ( पराग, या-कलरसके कग ) रूा आहारोंसे पूजा करती थी। [ अथवा पाठा०-वायु समृद्ध समस्त ऋतुओं वाले गृहोद्यानमें शुोंसे कुतरे गये आमरूपी उपदासे जिस (प्रासाद ) पर रहने वाले ( नल, या-दमयन्ती, या दूपरे ) के कुलाद प्राणवायुकी पूजा करती थी / निःश्वास ( या-पाठा०-पागवायु ) को भो वायुस्वरूा होने से एय उस वायु की अपेक्षा नल या-दमयन्तीके निःश्वासके अतिशय सौरभयुक्त (पाठा०प्राणवायु के अतिशय मूल्यवान् ) हानेसे वह (निःश्वास, या-बागवायु) उद्यान वायु के कुलमें श्रेष्ठ है, और कुलमें श्रेष्ठका अनेकविध उपहारसे पूजन करना उचित होनेसे बाह्य वायुद्वारा निःश्वास ( या-प्राणवायु ) का पूजन करना कहा गया है ] // 10 // कुत्रचित् कनकनिर्मिताखिलः क्यापि यो विमलरत्नजः किल / कुत्रचिद्रचितचित्र शालिकः क्यापि चास्थिरविधेन्द्रजालिकः // 11 // कुत्रचिदिति / यः सोधः, कुत्रचित् क्वापि प्रदेशे, कनकनिर्मितं सुवर्गमयम् , अखिल समग्रांशं यस्य सः तादृशः, क्वापि कुत्रचित् प्रदेशे, विमलरटनेभ्यः उज्ज्वल. मणिभ्यः, जातः निर्मितः, भास्वररत्नघटित इत्यर्थः / किल इति प्रसिद्धः / कुत्रचित् कस्मिन्नपि भागे, रविताः निर्मिताः, चित्रशालिकाः आलेख्यगृहाः यस्य तादृशः, बहुचित्रसमन्वितगृहविशिष्टः चित्राङ्कितगृहविशिष्टो वा इत्यर्थः। क्वापि च कस्मि. श्चिद् भागे, अस्थिरविधः क्षणे क्षगे परिवर्तितप्रकारः, कदाचित् तमसः कदाचिदालो. कस्य प्रकाशादिरूपः इत्यर्थः / ऐन्द्रजालिकः इन्द्रजालवान् , प्रतिक्ष गमन्यथाऽन्यथा प्रतीयमानत्वात् आश्चर्यदर्शनः इत्यर्थः / मत्वर्थीयष्ठन् // 11 // ___ जो प्रासाद कहींपर सर्वत्र (ऊपर-नीचे) सुवर्णसे बनाया हुआ था, कहींपर निर्मल ( श्रेष्ट ) रत्नोंसे बनाया गया था, कहोंपर चित्रित पुतलियोंवाला ( या-चित्रोंसे शोभनेवाला) था और कॉपर अस्थिर कान्ति (कभी प्रकाश, कभी अन्धकार अर्थात धूपछाँह कपड़ेके... समान प्रतिक्षण परिवर्तनशील कान्ति ) वाला होनेसे ऐन्द्रजालिक (जादूगर ) के समान ( देखनेमें विस्मयजनक) था // 11 //