SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः। 1147 अमुष्मिन्नारामे सततनिपतदोहदतया प्रसूनैरुन्निद्रैरनिशममृतांशुप्रतिभटे / असौ बद्धालम्बः कलिरजनि कादम्बविहग च्छदच्छायाभ्यङ्गोचितरुचितया लाउछनमृगः / / 217 // अमुस्मिन्निति / सततम् अविरतम् , निपतद्दोहदतया मिलधूपादिसंस्कारतया. 'तरुगुल्मस्तादीनामकाले कुश्लेः कृतम् / पुष्पाद्युत्पादक द्रव्यं दोहदं स्यात्त तस्त्रिया।' इति शब्दावः। उनिः विकसितैः, प्रसूने कुसुमैः, अनिशं निरन्तरम् , अमृतांशुप्रतिभटे चन्द्ररपद्धिनि, चन्द्रकल्पे इत्यर्थः। अमुष्मिन् अस्मिन् , भारामे होद्याने, बद्धालयः कृताश्रयः, असौ कालः युगशेषः, कादम्बविहगस्य कलहंसस्य, यः छदः पक्षः, धूम्रवः इति भावः। तस्य छाया कान्तिः, तया अभ्यड़े लेपने, सचिता श्यरता, रुचिः स्पृहा यस्य तस्य भावः तत्ता, तया कलहंसपक्षवत् कृष्ण. वर्णतया इत्यर्थः / लाग्छन् मृगः कर शशः, अजनि जमितः / चन्द्रे करवत् उद्या. नचन्द्रस्य अयं कृष्णव वरकरूपः भृत इति भावः // 217 // सर्वदा दिये जाते हुए दोहदों ( वृक्षोंको फूलने-फल नेके लिये धूप, खलीका पानी आदि साधन-विशेषों ) के कारण विकसित पुष्पोंसे निरन्तर चन्द्र के समान ( स्वच्छ कान्तिवाले ) उस उद्यान में बसता हुआ वह कलि कृष्णवर्णवाले हंसजातीय पक्षीके पडोंकी कान्तिके योग्य (या-कान्तिसे निरन्तर तैलादिके समान लिप्त ) कान्ति लान्छन-सम्बन्धी मृग हो गया। [जिस प्रकार स्वच्छ चन्द्रमें कृष्णवर्ण मृग है, उसी प्रकार सर्वदा दोहद देते रहने से विकसित पुष्पोंसे स्वच्छ (चन्द्र स्थानीय ) उस उद्यान में भति कृष्णवर्ण वह कलि लान्छनमृग हो गया। स्वच्छ चन्द्रमें जिस प्रकार कृष्ण वर्ण मृग कलङ्करूप है, उसी प्रकार निर्दोष उस उद्यानमें वह ही कलङ्क ( दोष ) हुआ ] // 217 // स्फारे ताशि वैरसेनिनगरे पुण्यैः प्रजानां धनं विघ्नं लब्धवतश्चिरादुपनतिस्तस्मिन् किलासीत् कलेः / एतस्मिन् पुनरन्तरेऽन्तरमितानन्दः स भैमीनला. वाराद्ध व्यधित स्मरः श्रतिशिखावन्दारुचूडं धनुः // 218 // रफारे इति / ताशि तथाभूते, रफारे विशाले, वैरसेनेः नलस्य, नगरे पुरे, निष. घराज्ये इत्यर्थः, प्रजानां लोकानाम् , पुष्यैः धमेरेव, घनं निरन्तरम्, विघ्नं कार्यप्रति, बन्धम् , बन्धवतः प्राप्तवतः, अपूर्णमनोरथस्य इत्यर्थः / कलेः कलियुगस्य, तस्मिन्नचाने, चिरात बहुकालम् , उपनतिः स्थितिः, अभूत् आसीत् किल, एतस्मिन् अन्तरे अस्मिन् अवकाशे पुनः, अन्तः अन्तःकरणे, अमितानन्दः अतिहृष्टः, सः भमोंघलक्ष्यः, स्मरः कन्दर्पः, भैमीनलो दमयन्तीनैषधी, आराधुम् उपासितुम , वशीकर्तमिति यावत् / श्रुतिशिखाम भाकर्णाग्रम , वनदारू उपनता इति यावत् / चूता कोटिः यस्य 72 नै० उ०
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy