________________ सप्तदशः सर्गः। 1141 इत्यर्थः / अनीशः अक्षमः सन् , तस्मादपि तत्स्थानादपि, अचलत् पलायत // 204 // क्रोध (नल दमयन्तीके नर्म-परिहासादि नहीं सह सकने के कारण उत्पन्न रोष ), अपने ( महापातकादि रूप ) दोष तथा उन दोनोंकी तेजस्विताके गुण ( शरीरसौन्दर्यादि तथा नल के क्षत्रियत्वादिजन्य और दमयन्तीके पातिव्रत्यादिजन्य तेज आदि होने ) से उन्हें नेत्रसे मी स्पर्श करने अर्थात् देखने में भी असमर्थ कलि वहां ( नलके पास या नलके महल ) से चल पड़ा ( भाग चला ) [ लोकमें भी क्रोधी, दोषी एवं किसीके तेजसे मलिन या चकाचौंधयुक्तः कोई व्यक्ति उसके पास नहीं ठहरता ] // 204 / / अगच्छदाश्रयान्वेषी नलद्वेषी स निःश्वसन् / अभिरामं गृहारामं तस्य रामसमश्रियः / / 205 / / ___ अगच्छदिति / नलद्वेषी निषधेशविरोधी, अत एव आश्रयान्वेषी नलनिर्यातनाथ तत्र निवासार्थी, सः कलिः, निःश्वसन् कुत्रापि तदलाभात् उच्छवपन् सन् , रामः समश्रियः रामचन्द्रसमानकान्तः, तस्य नलस्य, अभिरामं रमणीयम् , गृहाराम प्रासादसमीपवर्तिक्रीडावनम् , अगच्छत् प्रायात् / कवेरेतत्काव्यप्रणयनकाले रामस्य सम्भूनत्वेन सृष्टिप्रवाहस्य अनादित्वेन वा सत्ययुगीनस्य नलस्य रामसादृश्यं बोध्यम् // 205 // नलका विरोधी (नलको पीड़ित करने के लिए ) वहां अपने आश्रय (स्थिति ) को खोजनेवाला (किन्तु कहीं आश्रय नहीं मिलनेसे ) निःश्वास (लम्बा लम्बा श्वास) लेता हुआ वह कलि रामके समान श्री ( शरीरशोभा या-राजसम्पत्ति ) वाले उस ( नल ) के महलके. पाश्ववतों कोडोपवनको गया। [ पास रहनेसे दोषान्वेषण सरल समझकर नलके महलके पासवाले उद्यान में ठहरा / सत्ययुगमें स्थित नलसे त्रेतायुगमें स्थित परवती रामका उपमान यद्यपि सङ्गत नहीं होता, तथापि कविकी अपेक्षा या कल्पभेदसे रामको पूर्ववर्ती.मानकर नळके साथ रामको उपमा दिया जाना असङ्गत नहीं होता ] // 205 // रक्षिलक्षवृतत्वेन बाधनं न तपोधनैः / मेने मानी मनाक् तत्र स्वानुकूलं कलिः किल / / 206 / / रक्षीति / रक्षिणां गृहपालानाम् , लक्षण शतसहस्रग, बहुराङ्ख्यकप्रासादरक्षिपु. रुषेणेत्यर्थः / यत् वृतत्वं परिवेष्टितत्वं तेन हेतुना, तत्र गृहारामे, तपोधनैः तपस्विभिः कत्तभिः, बाधनं पीडनम् न, अस्ति स्वस्येति शेषः / प्रासादसमीपवर्तितया बहुजन. संकुलत्वेन नित्यं धर्मकार्यनिरतानां निर्जनप्रियाणां तपस्विनामभावात् धर्मद्वेषिकले बाधाभावः इति भावः / अत एव मानी अभिमानवान् , अहङ्कारीत्यर्थः / कलिः अन्त्ययुगम् , मनाक ईषत् , स्वस्य अनुकूलं प्रियम् , अभीष्टसाधनयोग्यस्थानमित्या थः / मेने बुबुधे किल, तमाराममिति शेषः / सर्वदा वैधकार्यकारिणां मुनीनां तत्र सद्भावे धर्मकार्यासहिष्णुः कलिः तत्रारामे वस्तुं न शक्नुयात् , रक्षिबाधने सत्यपि