SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः / 1137 चूर्णको खाते हुए उनको देखकर ( वैसा करना धर्मविरुद्ध नहीं होनेसे अपने आश्रय पानेकी आशा नष्ट हो जानेसे ) व्यथित हुआ // 195 // दृष्ट्वा जनं रजोजुष्टं तुष्टि प्राप्नोज्झटित्यसौ / - तं पश्यन् पावनस्नानावस्थं दुःस्थस्ततोऽभवत् / / 166 // दृष्ट्वति / असौ कलिः, रजोभिः धूलिभिः, जुष्टं सेवितम् , व्याप्तमिति यावत् / जनं लोकम् , दृष्ट्वा वीक्ष्य, झटिति द्राक् , तुष्टिं सन्तोषम्, प्राप्नोत् अलभत, धूलि. मलिनं जनं दृष्ट्वा जनोऽयं निषिद्धच्छागखरादिखुरोस्थधूलिध्याप्त इति निश्चित्य स्वाश्रयः लाभसम्भावनया तुतोषेत्यर्थः / ततः विशेषनिरीक्षणानन्तरमित्यर्थः / तं रजोजुष्टं जनम् , पावनं पवनसम्बन्धि, यत् स्नानं गोरजःस्नानमित्यर्थः / तादृशी. अवस्था दशा यस्य तादृशम् , वायव्यस्नाननिरतमित्यर्थः / पश्यन् विलोकयन् , जानन् इत्यर्थः / दुःस्थः दूनः, दुःखित इत्यर्थः / अभवत् अजायत / 'वारुणन्तु जलस्नान. मापो हिष्टेति मान्त्रिकम् / वायव्यं गोरजःस्नानमाग्नेयं भस्मनोदितम् // यत्तु सातपवर्षेग दिव्यं तदिति पञ्चधा॥' इति मनूक्तपञ्चविधस्नानान्तर्गतस्य वायव्यस्नानस्य वैधत्वात् तदवस्थं तं दृष्ट्वा दुःखितोऽभवदित्यर्थः // 196 // __ वह ( कलि ) धूलिसे व्याप्त मनुष्यको देख (पाठा०-सुन) कर (रजस्वला स्त्रीके रजसे, अथवा गधे आदिके अपवित्र धूलिसे व्याप्त समझकर अपने आश्रय मिलनेकी आशासे) झट सन्तोषको प्राप्त किया अर्थात् प्रसन्न हो गया, (किन्तु ) बादमें (विचार करनेपर) वायु-स्नान किये हुए उसे देखता अर्थात् जानता हुआ वह ( कलि ) दुःखित हो गया। [ गौओं के खुरसे उड़ती हुई धूलिके द्वारा स्नान करनेको 'वायव्य' स्नान स्मृतिकारों ने कहा है ] // 196 // . अधावत् कापि गां वीक्ष्य हन्यमानामयं मुदा / अतिथिभ्यस्तु तां बुद्ध्वा मन्दं मन्दो न्यवर्त्तत // 17 // अधावदिति / मन्दः मूढः, अयं कलिः, कापि कुत्रचित् प्रदेशे, गां सौरभेयीम् , हन्यमानाम् आलभ्यमानाम् , वीक्ष्य दृष्ट्वा, मुदा हर्षेण, अधावत् द्रुतमगच्छत् / तु किन्तु, तो गाम् , अतिथिभ्यः अतिथ्यर्थ हन्यमानाम् , बुद्ध्वा ज्ञात्वा, मन्दं शनैः शनैः, न्यवर्तत व्यरमत् , सखेदं प्रत्यागच्छदित्यर्थः / 'महोतं वा महाजं वा श्रोत्रियायोपकल्पयेत्' इति विधानादिति भावः // 197 // ___ यह ( कलि ) किसी स्थानपर मारी जाती हुई गायको देखकर ( उसे अधर्म कार्य होनेसे अपने आश्रयलामकी आशा कर ) हर्षसे दौड़ा, (किन्तु ) उसको (पाठा०-वैसा करना) अतिथियों के लिए जानकर मूर्ख ( वह कलि ) लौट आया ( अथवा-शीघ्र लौट आया ) / 1. 'श्रस्वा' इति पाठान्तरम्। 2. 'प्राप्तो' इति पाठान्तरम् / 3. मनुस्मृताविदं वचनं नोपलभ्यते /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy