________________ 1132 नैषधमहाकाव्यम् / कृतेत्यर्थः / तथा गृहिणां गृहस्थाश्रमिणाम् , वेदयष्टिभिः सन्दर्भवेणुदण्डैश्च, 'वेणुमान् स कमण्डलुः' इति स्मृतेः, इति भावः / क्लिष्टिः क्लेशः, अजनि जनिता जनेय॑न्तात् कर्मणि लुङ् / 'यतिः पाराशरी भीमस्तस्कर्म मस्करी यतिः / बद्धदर्भा वेदयष्टिर्दम्भो राम्भस्तु वैणवः // ' इति सर्वत्र यादवः // 184 // __ संन्यासियोंके हाथमें स्थित बांसके दण्डों उस ( कलि ) को भसित करने लगे और गृहियों (गृहाश्रमियों-गृहस्थों ) की वेदयष्टियों ( वेदरूप छड़ियों, अथवा-वेदोंके 'क्रम, जटा' रूप यष्टियों ) से दुष्ट ( उस कलि ) को क्लेश हुआ // 184 / / मण्डलत्यागमेवैच्छद् वीक्ष्य स्थण्डिलशायिनः / पवित्रालोकनादेष पवित्रासमविन्दत / / 185 / / __ मण्डलेति / एषः कलिः, स्थण्डिलशायिनः अनास्तृतभूमिशयनवतिनः। 'व्रते' इति इनिः / 'यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाययसौ' इत्यमरः / वाच्य दृष्ट्वा, मण्डलस्यागं देशस्यागम् एव, ऐच्छत् अवाञ्छत् , तथा पवित्राणां कुशानाम् , 'अस्त्री कुशं कुथो दर्भः पवित्रम्' इत्यमरः / आलोकनात् दर्शनात् , पवेः कुलिशात् , त्रासं भयम् , अविन्दत अलभत / 'यथा शककरे वज्र तथा विप्रकरे कुशाः' इति स्मृते. रिति भावः // 185 // यह ( कलि ) बिस्तर ( कुशासन आदि ) रहित भूमिपर सोनेवाले व्रतियों को देखकर (नलके ) राज्यको ही छोड़ने की इच्छा किया तथा पवित्रके देखनेले वज्रले उत्पन्न भयके समान भयको प्राप्त किया। [ गर्भरहित अग्रभाग युक्त कुशद्वयको 'पवित्र' संज्ञा है। 'इन्द्रके हाथसे वज्रके समान ब्राह्मणों के हाथमें कुशा है' ऐसे स्मृतिके कहनेसे वह कलि वज्रसे-के समान उन कुशाओंसे डर गया ] // 185 // ___ अपश्यजिनमन्विष्यन्नजिनं ब्रह्मचारिणाम्।। क्षपणार्थी सदीक्षस्य स चाक्षपणमक्षत / / 186 / / अपश्यदिति / सः कलिः, जिनं जिनाख्यं बौद्धदैवतम् , स्वमित्रमिति भावः / अन्विष्यन् मृग्यन् , ब्रह्मचारिणां ब्रह्मचर्यपरायणानाम् , अजिनम् आसनार्थ मृगः चर्म, जिनराहित्यञ्च, अपश्यत् ऐक्षत, किञ्च क्षपणार्थी स्वमित्रबौद्धसंन्यासिनोऽन्वेषी, सदीक्षस्य दीक्षितस्य राज्ञः, अक्षपणं पाशकदेवनम् , 'क्षपणकराहित्यञ्च, ऐक्षत अपश्यत् , ''राजसूये अभिषेचनीये अष्टावक्षेदर्दीष्यन्तीति श्रवणात् ; तदुभयमप्यस्य दुःसहमिति भावः // 186 // __ वह ( कलि ) जिन (बौद्ध-विशेष ) को खोजता हुआ, ब्रह्मवारियों के ओढ़नेका मृगचर्म ( पक्षा०-जिनाभाव ) को ही देखा तथा क्षपणको चाहता (खोजता) हुआ, (राजस्य यशमें ) दीक्षित (राजा) के अक्षपण ( जुएके दावपर रखे हुए धनराशि, पक्षा०-क्षपणा 1. 'राजसूये यजमानोऽर्दीव्यतीति श्रुतेरिति 'प्रकाश' व्याख्या।