SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः। 1126 . मुनियों के हाथमें ( कृष्णमृगचर्म या कुशादिके बने ) आसनों (पाठा०-कुशाओं) को तथा आचमन करते हुए ( उन्हीं या दूसरे मुनियों के हाथ में ) जल को देखता हुभा वह (कलि) 'ये मुझे मुद्गरोंसे मारने तथा जलसे शाप देने के लिए उद्यत है' ऐसा समझा // 176 // मौञ्जोभृतो धृताषाढानाशशङ्के स वर्णिनः। रज्ज्वाऽमी बधुमायान्ति हन्तुं दण्डेन मां ततः // 177 / / मौनीति / सः 'कलिः, मौनोभृतः मुअतृगनिर्मितमेखलाधारिणः, ताषाढान् गृहीतपालाशदण्डान् / 'विशाखाषाढादम् मन्थदण्डयाः' इत्यगप्रत्ययः / 'पालाशो दण्ड आषाढः' इत्यमरः। वर्णिनः ब्रह्मचारिणः, 'वर्गाद् ब्रह्मचारिणि' इति इनिप्रत्ययः। दृष्ट्वेति शेषः। अमी वर्णिनः, मां रवा पाशेन, मुनमयेनेति भावः / बर्दू संयन्तुम् , ततः बन्धनानन्तरम् , दण्डेन पालाशयष्टया, हन्तुं ताडयितुञ्च, आयान्ति आगच्छन्ति, इति आशशङ्के सन्दिदेह तथा विव्यथे इत्यर्थः // 177 // ___ उस ( कलि ) ने मूंनको बनो मेखलाको पहने तथा पालाशदण्ड को लिये हुए ब्रह्मवारियोंको माना कि-'ये मुझे (पहले ) रस्सोसे बाँधने के लिये और इसके बाद इण्डेसे मारने के लिए आ रहे हैं / ( पाठा०-"हुए लोगोंको ब्रह्म वारी नहीं माना, किन्तु-'ये "आ रहे हैं। ऐसा माना) // 177 / / दृष्ट्वा पुरः पुरोडाशमासोदुत्त्रासदुर्मनाः / मन्कानः फणिनोस्त्रस्तः स मुमोचायू च स्वचः / / 178 // दृष्ट्वेति / सः कलिः, पुरः अग्रे, पुरोडाशं यज्ञोयपिष्ट कपिण्डविशेषम् , 'पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च / रसे सोमलतायाञ्च हुतशेषे च कीर्तितः // ' इति विश्वः। दृष्ट्वा अवलोक्य, उत्त्रासेन भयेन, दुमनाः विह्वलः आसीत् अभूत्, स्वधातार्थ पाषाणभ्रमादिति भावः। तथा सुचः होमादिशात्राणि, फणिनीः भुजङ्गी, मन्वानः शङ्कमानः, स्तः भीतः सन् , अश्रु बाष्पम् , मुमोच च तस्याज च / अत्र सूतु फणिनीभ्रान्न्या भ्रान्तिमदलङ्कारः॥ 178 // वह ( कलि ) वहांपर सामने पुरोडाश (हवनीय हविष्य ) को देख ( उसे वज्रमय गोला समझ ) कर अतिशय भयसे विह्वल हो गया तथा ( सर्पफगाकार ) नुवाओंको सर्पिणी मानता हुआ आँसू भी गिरा दिया अर्थात् 'ये साँपिन मुझे डंस देंगी' ऐसा मानकर रोने भी ला॥ 178 // आनन्दन्मदिरादानं विन्दन्नेष द्विजन्मनः / दृष्टा सौत्रामणोमिष्टिं तं कुर्वन्तमयत / / 176 / / :: आनन्ददिति / एषः कलिः, द्विजन्मनः ब्राह्मगस्य, मदिरायाः सुरायाः, आदानं ग्रहणम् , विन्दन् जानन् , पश्यन् इत्यर्थः / आनन्दत् अमोदत, शास्त्रमर्यादालनं दृष्ट्वोति भावः / अथ तं मदिरामाददानं ब्राह्मगम् , सौत्रामगी सौत्रामण्यास्याम,
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy