SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 1128 नैषधमहाकाव्यम् / गपि नापश्यदन्विष्यन् हिंसानात्मप्रियामसौ / स्वमित्रं तत्र न प्रापदपि मूर्खमुखे कलिम् / / 174 / / क्कापीति / असौ कलिः, तत्र पुरे, क्वापि कस्मिन्नपि स्थाने, आत्मनः स्वस्य, प्रियाम् इष्टाम् , हिंसां जीवहत्यादिरूपाम् , अन्विष्यन् मृग्यमागोऽपि, न अपश्यत् न अवालोकयत् , तथा मूर्खमुखे मूढ वक्त्रेऽपि, स्वस्य निजस्य मित्रं सखायम् , अनु. कूलमिति यावत् / कलिं कलहञ्च, न प्राफ्न् न अलम्भिष्ट, प्रजानां तथा नियम. नादिति भावः // 174 // वह ( कलि ) वहां पर अपनी प्रिय हिंसाको ढूंढ़ता हुमा ( ढूंढ़कर ) कहीं भी नहीं देखा तथा मूर्खके मुख में भी अपने मित्र (प्रिय) कलहको नहीं पाया। [वहां की प्रजा इतनी सुशासित थी कि ढूंढ़नेसे भी कहों पर हिंसा होतो हुई तथा मूर्ख मी कलह करता हुआ नहीं दिखलायी पड़ा ] // 174 // मौनेन व्रतनिष्ठानां स्वाक्रोशं मन्यते स्म सः / वन्द्यवन्दारुभिजज्ञो स्वशिरश्च पदाहतम् / / 105 / / मौनेनेति / सः कलिः, व्रतनिष्ठानां नियमावलम्बिनाम , मौनेन वाकसंयमनेन, स्वस्य आत्मनः, आक्रोशं शापम , मन्यते स्म बुध्यते स्म, मौनिनो भूत्वा माते अशपन् इति अमन्यत इत्यर्थः। तथा वन्धानाम् अभिवाद्यानाम् ,..वन्दारुभिः वन्दनशीलैः, गुरुजनान् नमस्कुर्वद्भिर्जनरित्यर्थः। शृवन्द्योरारु'स्वशिरः निजमस्तकञ्च, पदेन चरणेन, आहतं ताडितमिव, जज्ञो मेने / तत् सर्व शास्त्रविधिपालनं तस्य ताहण्दुःख जनकं सजातम् इति भावः // 175 // उस ( कलि ) ने व्रतियों के मौनसे अपना आक्रोश ( ये मुझे गाली दे रहे हैं ऐसा) माना तथा वन्दनीयों ( देवों तथा माता, पिना आदि गुरुजनों) को बन्दना करनेवालों से अपने मस्तकको पैरसे मारा गया माना / / 175 / / / मुनीनां स बंसीः पाणौ पश्यन्नाचामतामपः / मेने घनैरमी हन्तुं शप्तुं मामद्विरुद्यताः / / 176 // मुनीनामिति / सः कलिः, मुनीनां तापसानाम्, पाणौ करे, वृसीः आसनानि, उपवेशनाथं गृहीताः इति भावः / 'तिनामासनं वृसो'. इत्यमरः / तथा आचामताम् उपस्पृशताम् , एषां पाणी इति शेषः / अपश्च जलानि, पश्यन् अवलोकयन् , अमी मुनयः, मां घनैः मुद्गरैः, 'द्रुवगे मुद्रघनौ' इति वैजयन्ती। हन्तुं ताडयितुम्, तथा अद्भिः जलैः, शपतुञ्च अभिशापं दातुञ्च, उद्यताः प्रवृत्ताः, इति मेने बुबुधे / ताग्दुःखं प्राप इत्यर्थः // 176 // 1. अयं श्लोकः 'प्रकाश'कृता 'हिंसागवीं' (1773) इत्यस्मात्पूर्वमेव पठितो व्याख्यातश्च / 2. 'ऋषीणाम्' इति पालन्तरम् / 3. 'कुशान्' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy