SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 2126 नंषधमहाकाव्यम् / __स इति / वराकः तुच्छः, सः कलिः, पराकियां कृच्छ्वतविशेषचारिगाम् , 'द्वादः शाहोपवासस्तु पराकः परिकीर्तितः' इति स्मरणात् / पाश्च समोपम् , गन्तुं यातुम् , न अशकत् न समर्थोऽभूत् / शक्नोलिदित्वात् उलेरडादेशः / तथा मासोपवासिनां मासं व्याप्य अनशनव्रतिनान्तु, छायालङ्घने प्रतिबिम्बाक्रमणेऽपि, घनं भृशम् , अस्खलत् अभ्रंशत् , दुरासदत्वात् तपस्विनाम् इति भावः // 170 // (कहीं भी स्थान नहीं मिलनेसे ) अतिशय दोन वह ( कलि) 'पराक' व्रतियों ( बारह दिन तक उपवास रहनेका व्रत करनेवालों ) के पास नहीं जा सका, और मास भर उपवास करनेवालोंकी तो छाया ( परछाही ) को मो लाँघने में अत्यन्त स्खलित हो गया अर्थात् उनकी परछाही को भी नहीं लाँघ सका // 170 // आवाहितां द्विजैस्तत्र गायत्रीमकमण्डलात् / स सन्निदधतीं पश्यन् दृष्टनष्टोऽभवद्भिया / / 171 / / आवाहितामिति / सः कलिः, तत्र पुरे, द्विजैः विप्रैः, आवाहिताम् आहूताम् , अत एव अर्कमण्डलात् सूर्यविम्बात् , सविदधतीं समीपमागच्छन्तीम् , गायत्री गायत्रीदेवीम् , पश्यन् अवलोकयन् , भिया भयेन, तत्प्रभावादिति भावः। दृष्टनष्टः पूर्व दृष्टः ईक्षितः, अनन्तरं नष्टः अदृष्टः, सयः एव अदर्शनं गतः इत्यर्थः। स्नातानुलिप्तवत् पूर्वकालसमासः। अभवत् अजायत // 171 // ___ वहांपर द्विजों ( ब्राह्मणादि तीन वर्णों ) के द्वारा 'आवाहित तथा (उनकी अतिशयिता भक्ति के कारण ) सूर्यमण्डलसे ( निकलकर उनके) पास आतो हुई ( प्रातःसन्ध्याकी अधि. देवता ) 'गायत्री' को देखता हुआ वह कलि ( उस गायत्रीके) भयसे पहले देखा गया और बादमें नष्ट हो गया अर्थात् मागकर कहीं छिप गया। [ प्रातः सन्ध्यावन्दन करते हुए द्विजों को देख कर वह कलि गायत्रोके भयसे वहांसे भागकर छिप गया ] // 171 / / स गृहे गृहिणां पूर्णे घने वैखानसैवते / यत्याधारेऽमरागारे कापि न स्थानमानशे / / 172 / / स इति / सः कलिः, गृहिणां पूर्ण गृहस्थैः व्याप्ते, सम्बन्धसामान्ये षष्ठो। गृहे भवने, तया वैवानसै वानप्रस्थैः, वैखानसो वनेवासो वानप्रस्थश्च तापसः' इति यादवः / वृते वेष्टिते, घने निरन्तरे, 'घने' इत्यत्र 'वने' इति पाठः साधुः / तथा 1. 'आगच्छ वरदे ! देवि ! यक्षरे ! ब्रह्मवादिनि ! ___गायत्रि ! च्छन्दसां मातब्रह्मविद्ये! नमोऽस्तु ते // ' इत्यनेन 'तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाराष्टं देवयज. नमसि' इत्यनेन मन्त्रेण वेति बोध्यम् / 2. 'गृहिमिः' इति पाठान्तरम् / 3. 'वने वैश्वानसैघने' इति 'प्रकाश' व्याख्यासम्मतः पाठः।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy