SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः। अपरेऽपि दिशामीशा वाचमेनां शचीपतेः। अन्वमन्यन्त किन्त्वेनां नादत्त युगयोयुगम् / / 150 // अपरे इति / दिशां ककुभाम् , अपरे अन्ये, ईशाः अधिपाः, अग्न्यादयोऽपीत्यर्थः / शचीपतेः इन्द्रस्य, एनां पूर्वोक्ताम् , वाचम् उपदेशवचनम् , अन्वमन्यन्त अन्वमो. दन्त, इन्द्रवाक्यं युक्ततया अभ्यनन्दन इत्यर्थः / तेऽपि तथैव ऊचुः इति भावः / किन्तु एनां वाचम् , युगयोः कलिद्वापरयोः युगं युग्मम् / कर्त, न आदत्त न अगृ. हात् , न स्वीचकार इत्यर्थः // 150 // दूसरे ( अग्नि, यम, वरुण ) दिक्पालोंने भी इन्द्रके वचनका अभिनन्दन ('इन्द्रका कथन ठीक है' ऐसा समन ) किया, किन्तु वे दोनों युग (कलि तथा द्वापर ) इसको स्वीकार नहीं किये। [ देवराज इन्द्रके कहे हुए तथा दिक्पालोंसे समर्थित वचनको भी ग्रहण नहीं कर से 'किन्तु' शब्दद्वारा कलि तथा द्वापर युगोंकी महामूर्खता सूचित होती है ] // 150 // कलिं प्रति कलिं देवा देवान् प्रत्येकशः कलिः / सोपहासं समैर्वणरित्थं व्यरचयन्मिथः / / 151 // कलिमिति / देवाः इन्द्रादयः, कलिं कलियुगं प्रति, कलिश्च देवान् प्रति एकशः प्रत्येकम् वीप्सायां शस् / समः वर्ण: उभयसाधारणशब्दः, श्लिष्टाक्षरैरित्यर्थः। इत्थं वक्ष्यमाणभङ्गया, मिथः परस्परम् , सोपहासम् उपहाससहितम् , कलिं कलहम् , न्यरचयन् अकुर्वन् // 15 // देव (इन्द्र, अग्नि, यम और वरुण) कलियुगके साथ तथा कलियुग प्रत्येक देवों (इन्द्रादि चारों देवों) के साथ परस्परमें उपहासपूर्वक समान (श्लिष्ट) अक्षरोंसे इस प्रकार ( 17 / 152-155) कलह (विवाद ) करने लगे [इन्द्रादि प्रत्येक देवने जिस वचनसे कलियुगका उपहास किया, कलिने भी उसी वचनसे इन्द्रादि प्रत्येक देवका उपहास किया ] // तत्रागमनमेवाह वैरसेनौ तया वृते / उद्वेगेन विमानेन किमनेनापि धावता ? // 152 / / कलहप्रकारमेवाह-तत्रेति / हे कले ! तया भैम्या, वैरसेनौ नले, वृते भत्तत्वेन स्वीकृते सति, तत्र स्वयंवरे, अगमनम् अप्रयाणम् एव, अह युक्तम् , अत एवं उद्वे. गेन उत्कटजवेन, धावता शीघ्रं गच्छता, अनेन विमानेन व्योमयानेन, किम् ? किं प्रयोजनम् ? इदानीं तत्र गमनं निष्फलमित्यर्थः। ___ अन्यत्र-हे इन्द्र ! तन्त्र स्वयंवरे, तया वैरसे नौ वृते सति आगमनं ततः प्रत्यावनिमेव, गमेय॑न्तात् ल्युट / अहं युक्तम् , अथवा, अगमनमेव स्वर्ग प्रति गमना. भाव एव, अहं भैमीलाभार्थं पृथिव्यागतैः भवद्भिव्यर्थमनोरथत्वेन इन्द्राण्यादिसविधे मुखं दर्शयितुमशक्यत्वात् सर्वथा स्वर्गो न गन्तव्य एवेति भावः / तथा अपिधा 70 न० उ०
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy