SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः। 1106 में समानता ही रह गयी, किन्तु नलकी हमलोगोंमें निरतिशय भक्ति कर्ममात्रका ब्रह्मार्पण करनेसे फलाभिसन्धिरहित होने के कारण निष्फल ही हो गयी। इस कारणसे हमलोगोंका लज्जित होना उचित ही है ] // 141 // भव्यो न व्यवसायस्ते नेले साधुमतौ कले! लोकपालविशालोऽसौ निषधानां सुधाकरः / / 142 / / भव्य इति / हे कले! साधुमतौ रागद्वेषादिशून्यत्वात पवित्रचेतसि, नले नैषधे, ते तव, व्यवसायः चेष्टितम् , विरोधकरणोद्योगः इत्यर्थः। न भव्यः न श्रेयः, न परिणामशुभावह इयर्थः। कुतः ? निषधानां निषधाख्यजनपदानाम, सुधाकरः चन्द्रः, आह्लादकत्वात् चन्द्रसदृश इत्यर्थः / असौ नलः, लोकपालविशालः लोकपाला इन्द्रादयो दिक्पाला इत्यर्थः। तद्वत् विशेषेण शालते शोभते इति तादृशः, तदंशत्वात इति भावः / अतः तदपकारो न परिणामश्रेयस्करः इति निष्कर्षः // 142 // हे कले ! सद्बुद्धिमान् नलमें तुम्हारा उद्योग (विरोध करना ) श्रेष्ठफलप्रद नहीं है। ( अथवा प्रथम पाठा०-हे असाधुबुद्धे कले ! नलमें........... / द्वितीय पाठा.-हे कले ! नलमें तुम्हारा उद्योग साधु ( सज्जन-सम्मत ) तथा श्रेष्ठ फलप्रद नहीं है ) / निषधदेशवासि.. योंका सुधाकर ( आह्लादक होनेसे चन्द्ररूप ) यह ( नल ) लोकपालों के समान विशेषरूपसे शोभनशील है / (इस कारण ऐसे महापुरुषके अपकारकी बात सोचना अच्छा फल देनेवाला नहीं है ) // 142 // न पश्यामः कलेस्तस्मिन्नवकाशं क्षमाभृति / निचिताखिलधर्मे च द्वापरस्योदयं वयम् / / 143 // नेति / किञ्च, क्षमाभृति पृथिवीपाले शान्तिशीले च, तस्मिन् नले, कलेः कलियुगाधिपतेः कलहस्य च / 'कलिःखी कलिकायां न शूराजिकलहे युगे' इति मेदिनी। अवकाशं छिद्रम् , आक्रमणावसरमित्यर्थः / वयं न पश्यामः न ईक्षामहे, धर्मेण भूमि पालयतः क्षान्तस्य कुतः कलिदोषः कलहो वेति भावः / किञ्च, निचिताः उपाजिताः निश्चिताश्च, अखिलाः कृत्स्नाः, धर्माःपुण्यकर्माणि उपनिषदश्व, वेदस्य गढार्थाः इत्यर्थः / येन तादृशे, नले द्वापरस्य भवन्मित्रस्य तृतीययुगस्य, सन्देहस्य च, उदयम् आक्रमणावकाशं प्रकाशञ्च, वयं न, पश्यामः / द्वापरौ युगसंशयौ' इत्यमरयादवी। शान्तिशीले नले कलहस्यावकाशो न, निश्चितसकलधर्मरहस्ये च नले धर्मसन्देहस्यापि उदयो न सम्भवतीत्यर्थः॥१४३॥ क्षमावान् ( पृथ्वीपति, या-क्षमा करनेवाले ) उस ( नल ) में कलि ( तुम्हारा, पक्षा०कलहका ) अवकाश ( प्रवेश या अवसर ) हमलोग नहीं देखते हैं। और सम्पूर्ण धर्मों के सङ्ग्रहकर्ता उस (नल ) में द्वापर ( तेरे सहायक तृतीय युग, पक्षा०-सन्देह ) का भी 1. 'नलेऽसाधुमते' इति 'न साधुमतः' इति च पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy