________________ 1104 नैषधमहाकाव्यम् / गकर सम्भोग करनेपर द्रौपदीके समान उस दमयन्तीका भी सतीत्व नष्ट नहीं होगा और न हमलोगों ( पांचों ) को ही परदारगमनजन्य दोष होगा, अत एव तुमलोगोंकी मेरे कार्यमें सहायता देनी चाहिये / यद्यपि सत्ययुगमें होनेवाले नल-दमयन्तीके बाद द्वापरयुगमें होनेवाले पाण्डवों तथा द्रौपदीका प्रादुर्भाव हुआ, तथापि भविष्य-कालज्ञ होनेसे अथवा कल्पभेदसे पूर्व कल्पमें व्यतीत पाण्डव-द्रौपदीके प्रादुर्भावका स्मरण होनेसे कलिका वैमा दृष्टान्त देना असङ्गत नहीं मानना चाहिये ] // 131 // अथापरिवृढा सोढुं मूर्खतां मुखरस्य ताम् / चक्रे गिरा शराघात भारती सारतीव्रया // 132 // अथेति / अथ कलिप्रलापानन्तरम् , भारती सरस्वती, मुखरस्य दुर्मुखस्य, अप्रियवादिन इत्यर्थः। प्रलपतः इति यावत् / कलेरिति शेषः / 'दुर्मुखे मुखराबद्धमुखौ' इत्यमरः / तां तादृशीम् , मूर्खतां मूढताम्, सोढुं क्षन्तुम्, अपरिवृढ़ा अप्रभुः, असमर्था सतीत्यर्थः। 'प्रभो परिवृढः' इति निपातनात् साधुः / 'प्रभुः परिवृढोऽधिपः' इत्यमरः / सारेण न्यायेन, न्यायसङ्गतत्वेनेत्यर्थः, यथार्थत्वेनेति यावत् / 'सारो बले स्थिरांशे च न्याये क्लीबं वरे त्रिषुः' इत्यमरः / तीव्रया तीक्ष्णया, अथवा सारया गुर्वर्थप्रतिपातकत्वेन श्रेष्ठया, तीव्रया परुषत्वात् दुःसहया च, गिरा वाचा एक, शराघातं बाणप्रहारम् , चक्र कृतवती, वाकसायकेन तं विव्याध इत्यर्थः // 132 // ___ इसके ( कलि के इस प्रकार ( 17121-131 ) कहनेके ) बाद बकवादी उस (कलि) की मूर्खता ( से पूर्ण निन्दित वचनों) को सहने में असमर्थ अर्थात् नहीं सह सकनेवाली सरस्वती देवी सार ( न्याययुक्त, या-गभीरार्थयुक्त) होनेसे तीक्ष्ण ( अथवा-उक्त कारणसे श्रेष्ठ तथा कठोर होनेसे तीब्र ) वाणी ( 17 / 133 ) से बाण-प्रहार किया अर्थात् वामके समान सारगर्भित एवं तीक्ष्ण वचनोंसे कलिको पीडित किया / 132 / / कीति भेमी वरांश्चास्म दातुमेवागमनमी। नं लीढे धीरवंदग्धीं धीरंगम्भीरगाहिनी / / 133 // कीर्तिमिति / रे शठ ! अमी देवाः, अस्मै नलाय, कीर्ति पुण्यश्लोकताम् , भैमी दमयन्तीम, तथा वरान् ईप्सितान् च, दातु वितरितुम् एव, अगमन् स्वयंवरसमां गतवन्तः, न तु स्वयं तां परिणेतुमिति भावः / गमेर्लुङ, इदित्वात् चलेरङादेशः। तथा हि, अगम्भीरगाहिनी उत्तानग्राहिणी, गूढार्थ बोधुमसमर्था यथास्थूलग्राहिणीत्यर्थः / धीः त्वादृशां बुद्धिः, धीराणां मनीषिणाम , वैदग्धीं चातुर्यम्, गूढाभिप्रायमित्यर्थः / न लाढे न आस्वादयति, न वेत्ति इत्यर्थः // 133 / / ये ( इन्द्रादि देव ) नलके लिऐ दमयन्तीको, ( दमयन्तीका अभिलाषी होते हुए भी 1. 'भारतीव्रया' इति पाठान्तरम् / 2. 'न लेढि' इति, 'नालीढ' इति च पाटा० / 3. 'धीरगम्भीरगाहिनीम्' इति पाठान्तरम् /