SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः। पापीके साथ सम्भाषण भी हम लोग किस प्रकार करें इस विचारसे ) अत्यन्त विलम्बकर इस कलिसे बोले // 114 // . पुनर्वक्ष्यसिामामैवाक्यमुद्रक्ष्यसे नु सः ? / - सृष्टवान् परमेष्टी यं नैष्ठिकब्रह्मचारिणम् / / 115 // पुनरिति / हे कले! पुनः भूयः, एवं स्वयंवरार्थ गमिष्यामीत्येवंरूपं, मा मा वक्ष्यसि नैव वक्तव्यम् , कोपे द्विरुक्तिः। 'अनवक्लुप्त्यमर्षयोरकिंवृत्तेऽपि' इत्यमार्थे वचेलृट् / कुतः ? परमे तिष्ठतीति परमेष्ठी पितामहः / 'परमेस्थः कित्' इति इनिः। 'अम्बाम्बगोभूमि-' इति षत्वम् / यं वां, नैष्ठिकब्रह्मचारिणं यावज्जीवं ब्रह्मचर्यण अवतिष्ठमानं, सृष्टवान् निर्मितवान् ,सि. त्व, कथं नु केन प्रकारेण, उद्वयसे? परिणेष्वसि ? वहेलृट् / तेन चालल्यशासनेन कृतयुगादयोऽपि निष्कलत्रा एवं सृष्टाः, अतस्तव स्वयंवरवार्ता नैव कर्तव्या नैष्ठिकब्रह्मचारिव्रतस्य हानिभयात् इति भावः॥१५॥ (हे कले ! ) फिर ऐसा ( मैं दमयन्तीको वरण करने स्वयंवरोत्सवमें शीघ्र जा रहा हूँ यह वचन ) मत प.हना, क्योंकि वह तुम (उस दमयन्तीको) वरण कैसे करोगे ? जिसे ब्रह्माने नैष्ठिक ( आजन्म गुरुकुलमें रहनेवाला) ब्रह्मचारी रचा है / [ यदि नैष्ठिक ब्रह्मचारी होकर भी तुम विवाह करोगे तो तुम्हारा ब्रह्मचर्य व्रत भ्रष्ट होनेसे तुम "अवकीर्णी' हो जावोगे, अतः विवाह करने के लिए जानेकी बात पुनः कदापि मत करना ] // 115 // द्रोहिणं द्रुहिणो वेत्तु त्वामाकावकीर्णिनम् / त्वज्जनैरपि वा धातुः सेतुर्लङ्घन्यस्त्वया ने किम् ? // 116 // द्रोहिणमिति / वा अथवा, त्वज्जनः तव भृत्यैः कामक्रोधादिभिरपि,भृत्यत्वादतिछुट्टैरपीति भावः। धातुः ब्रह्मणः, सेतुः मर्यादा, नियोग इति यावत् , लङ्घयः लवयितुं शक्यः / 'शकि लिङ्गच' इति चकारात् शक्याथै कृत्प्रत्ययः। सुतरां त्वया तत्स्वामिना भवताऽपि, न किम् ? स सेतुः किं न लवयः ? अपि तु लयः एवं इत्यर्थः / यस्य क्षुद्रभृत्यैरपि स्रष्टुराज्ञालकनं सम्भाव्यते, तेनापि तदाज्ञालङ्घनं नासम्भाव्यमिति भावः। किन्तु द्रुहिणः ब्रह्मा, त्वाम् अवकीर्ण स्खलितम् अनेनेत्यवकीर्णी क्षतव्रतः / 'इष्टादिभ्यश्च' इति इनिप्रत्ययः। तम् अवकीर्णिनं क्षतव्रतम्, व्रत. लचिनमित्यर्थः। 'अवकीर्णी क्षतवतः' इत्यमरः। आकण्यं श्रुत्वा, द्रोहिणम् आज्ञा. लङ्घनापराधिनम् , वेत्त जानातु, ज्ञात्वा च यत् कर्तव्यं तत् करोतु इति भावः // 116 // अथवा तुम्हारे भृत्यलोग ( काम, क्रोध, लोम आदि अतिशय क्षुद्र लोग) भी ब्रह्माकी मर्यादाको लाँघ सकते हैं तो तुम नहीं लाँघ सकते क्या ? अर्थात् तुम्हारे अतिक्षुद्र कामक्रोध आदि अनुचर भी जब ब्रह्माकी मर्यादा तोड़ सकते हैं तो उनके स्वामी तुम्हारे लिए 1. तदुक्तम्-'अवकीर्णी भवेद्गत्वा ब्रह्मचारी च योषितम् / ' इति / 2. 'तु किम् ?' इति पाठातरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy