________________ 1086 नैषधमहाकाव्यम् / स्वदुहितुः पाणिग्रहणमापद्येत, अतः सर्वसम्मतिदर्शनात् परलोकोऽङ्गीकर्तव्य एक भवतेति भावः // 98 // ( उक्त बहुसम्मतिको ही प्रदर्शित करते हैं-) अपनी कन्याको दूसरे अर्थात् वरको देने के लिए सबों ( वेद-रमृति-पुराणों तथा लोगों ) के सम्मतिको देखे (तथा वैसा ही करते ) हुए किस व्यक्तिका मन परलोकके विषयमें निश्चल नहीं होता है ? अर्थात् समीका-तुम्हारा भी-होता है / [ यदि कन्याको वर के लिए देनेका सर्वसम्मत विधान अभीष्ट नहीं होता तो संसार में कोई भी व्यक्ति उसे दूसरेके लिए न देकर उसके साथ रवयं विवाह कर लेता, परन्तु ऐसा कोई एक भी- यहां तक कि परलोक को नहीं माननेवाले तुम (नास्तिक ) भी-नहीं करते हो, अत एव मानना पड़ता है कि सर्वसम्मत परलोक है, इस कारण तुम्हें दुराग्रह छोड़कर उस पर लोकको स्वीकार करना ही चाहिये ] // 98 // कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः / तदृष्टया व्यर्थतामात्रमनर्थस्तु न धर्मजः || 66 || ननु नास्तिकानामिह तावत् सुखं सिद्धम् , आस्तिकानान्तु तन्नास्ति, आमुष्मिकन्तु सन्दिग्धं तथा च वृथाऽनुष्ठानक्लेश इति कुतो दाढयमित्यत्राह-कस्मिन्नपीति / कस्मिन्नपि आस्तिकमतमध्ये कस्मिंश्चिदपि, मते कन्यादानविधिमातृगमननिषेधादि. रूपे परलोकसाधकमते, सत्ये प्रकाणवेनाङ्गीकृते सति, सर्वमतत्यजः, परस्परविरोधात् सर्वमप्रमाणमित्यादिरीत्या सर्वास्तिकमतत्याजिनः, नास्तिका इति शेषः / हताः विनष्टाः, परलोकभ्रष्टा इति यावत् / स्युः भवेयुः। यदि परलोकः स्यात् तदा सर्वास्तिकमतत्यागेन यूयं पारलौकिक सुखास्वादादिभ्यो वञ्चिता भवेतेति भावः। तदृष्ट्या सर्वास्तिकमताप्रामाण्यदर्शनेन तु, व्यर्थतामात्रम् अनुष्ठानवैयर्थ्यमेव, यदि परलोकसाधकं सर्वास्तिकमतमप्रमाणं स्यात् तदाऽस्माकं यागाद्यनुष्ठानस्य निष्फलत्वमात्रं न तु ततः किञ्चिदनिष्टं भवेदिति भावः / कुतो नानिष्टमित्यत आहअनर्थ इति / धर्मजः धर्मोपचारजन्यः, धमानुष्ठानजन्य इति यावत् / अनर्थः विपत्तिस्तु, परलोकभ्रंशरूपः अनिष्टव्यापारस्तु इत्यर्थः। न नास्त्येव, परलोकासत्वपोऽस्माकं धर्मानुष्ठानजन्यः न कश्चिदनः, परलोकसत्त्वपक्षे तु युप्माकं धर्माननुटानेन परलोकभ्रंशरूपः अनर्थ इत्यपि बोद्धव्यम् , एतच्च पाक्षिकत्वमभ्युपेत्योक्तम् / परमार्थतरतु आस्तिकमतमेव ग्राह्यम् इति भावः // 99 // ( अब दो ( 17.99-100 ) श्लोकोंसे 'श्रुतिस्मृत्यर्थ-( 17 / 50)' तथा 'तर्काप्रतिष्ठया (17 / 78 )' इत्यादि आक्षेपोंका उत्तर देते हैं आस्तिक मतोंमें-से ) किसी भी मत ( 'कन्याको दूसरे के लिए दान देना चाहिये' इस विधिपरक तथा 'माताके साथ सम्भोग नहीं करना चाहिये' इस निषेधपरक वेदाधुक्त परलोकसाधक आस्तिक-सिद्धान्त) को सत्य मान लेनेपर परस्पर विरुद्ध होनेसे सब मतका त्याग करनेवाले नास्तिक लोग मारे गये अर्थात् परलोकसे भ्रष्ट हो गये। उस दृष्टिसे अर्थात् सब आस्तिक मतोंको प्रमाण नहीं