________________ सप्तदशः सर्गः। 1085 . असदिति / असज्ज्ञानेन मन्दबुद्धया, अल्पः क्षुद्रः, नीच इत्यर्थः, तरसम्बुद्धौ असज्ज्ञानाल्प! रे नीचप्रकृतिनास्तिक ! लोके इहलोके, भूयिष्ठाः बहवः, अधिकसङ्घयकाः एव जना इत्यर्थः। पान्थाः परलोकपथिकाः, आस्तिकाः इत्यर्थः। तेषां वैमत्यं मार्गभेदविषयकमतविरोधम्, एत्य प्राप्य, सर्वसम्मतं मार्गम् उत्सृज्य इत्यर्थः / यं पन्थानं दुर्मागे, प्रयासि अनुयासि, परलोके अमुत्रापि, तं पन्थानं, कुतः कस्मात् , न प्रयासि ? इति पूर्वक्रियया अन्वयः, प्रयास्यन्नेव तत्फलमनुभविष्यसीत्यर्थः / इह प्रच्छन्नपापानां शास्ता वैवस्वतो मतः' इति शास्त्रात् अहमेव नियन्ता इति भावः॥ ___हे असत् शानसे नीच (मन्द बुद्धिसे क्षुद्र चार्वाक) ! इस लोकमें बहुत पथिकों ( आस्तिक लोगों ) के विरुद्ध बहुतसे आस्तिकोंसे सम्मत सिद्धान्तके प्रतिकूल मतको ग्रहणकर जिस मार्ग ( कुमार्ग) पर चल रहे हो, परलोकमें भी उसी मार्गसे क्यों नहीं चलते ? [ यदि परलोकके विषयमें भी उसी सर्वास्तिक प्रतिकूलमार्गका आश्रयकर चलोगे तत्काल उसका फल भोगोगे, क्योंकि मैं गुप्त पाप करनेवालोंका भी शासक हूँ। अथवा पाठा०-एक मार्ग के विषयमें समान ज्ञानवाले थोड़ेसे तथा बहुतसे पथिकों के विरोधको प्राप्तकर अर्थात् जानकर इस लोकमें जिस मार्गपर चलते हो, उसी मार्ग पर परलोकके विषय में भी क्यों नहीं चलते ? जिस प्रकार 'अमुक स्थानको कौन मार्ग जायेगा ?? ऐसा किसी मार्ग नहों जाननेवालेके पूछनेपर थोड़े-से लोगों के एक मार्ग तथा बहुतसे लोगोंके दूसरा मार्ग बतलाने पर वह गन्तव्य स्थानके मार्गको नहीं जाननेवाला पथिक बहुतसे लोगों के बतलाये हुए दूसरे मार्गपर ही गमन करता है थोड़े-से लोगों के बतलाये मार्गसे गमन नहीं करता; उसी तरह हे नास्तिक चार्वाक ! तुम परलोकके विषयमें भी थोड़े-से लोगों के बतलाये हुए मार्गको छोड़कर बहुत-से लोगों के बतलाये हुए (वेद-स्मृति-पुराण-प्रतिपादित) मार्गसे ही क्यों नहीं चलने ?, अर्थात बहुसम्मत परलोकको तुम्हें स्वीकार करना चाहिये ] // 97 // स्वकन्यामन्यसात्कत्तु विश्वानुमतिदृश्वनः / लो के परत्र लोकस्य कस्य न स्याद् दृढं मनः ? // 6 // स्वेति / स्वकन्यां निजदुहितरम् , अन्यसास्कत्तुंम् अन्यस्मै दातुम् इत्यर्थः / 'देये त्रा च' इति साति-प्रत्ययः। विश्वानुमतिं सर्वलोकसम्मतिं दृष्टवानिति विश्वानुमतिदृश्वा तस्य विश्वानुमतिदृश्वनः, 'ब्राह्मे विवाहे आहूय दीयते शक्त्यलङ्कृता / तजः पुनात्युभयतः पुरुषानेकविंशतिम् // त्रीण्याहुरतिदानानि कन्या पृथ्वी सरस्वती' इत्यादि सर्वशास्त्रसम्मतिद्रष्टुः इत्यर्थः / 'दृशेः क्वनिप्' कस्य लोकस्य जनस्य, मनः चित्तं, परन लोके परलोके, दृढं स्थिरं, स्थिरविश्वासीत्यर्थः। न स्यात् ? न भवेत् ? अपि तु सर्वेषामेव स्यादेव, परलोकभयेनैव सर्वो जनः स्वदुहितरमन्यस्मै ददाति यदि परलोको. नाभविष्यत् तदा स्वदुहितरमन्यस्मै काथमदास्यत् ? स्वेनव