________________ 1084 नैषधमहाकाव्यम् / अपष्ठु पठतः पाट्य मधिगोष्ठि शठस्य ते || 65 // तिष्ठेति / भोः पातकापसद ! तिष्ठ तिष्ठ अपेक्षस्व अपेचस्व / कोपे द्विरुक्तिः / अधिगोष्ठि सभायाम् , इन्द्रादिदेवसमाजे इत्यर्थः / विभक्त्यर्थे अव्ययीभावः / अप्रतिष्ठ गीति अपष्ठः प्रतिकूलं, विरुद्वार्थ कमिति यावत् / 'अपदुःसुषु स्थः' इति तिष्ठः ओगादिक उप्रत्यये 'आतो लोपः इटि च' इत्याकारलोपः, 'उपसर्गात् सुनोति-' इत्यादिना पत्वम् / 'प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्टु च' इत्ममरः / पाठ्यं पठनी. यप्रबन्धं, पठनः वाचयतः, शठस्य धूर्तस्य, ते तव, कण्ठश्च ओष्ठौ च कण्ठोष्ठम् / प्राण्यङ्गत्वात् एकवद्भावः / अहं हठात् प्रसभं, बलादित्यर्थः / 'पाणिकप्रलभौ हठो' इति वैजयन्ती / कुण्ठयामि स्ताभयामि / वर्तमान सामीप्ये भविष्यति लट // 9 // हे ( नास्तिक चार्वाक) ! ठहरो, ठहरो, (इन्द्रादि देवोंको ) समामें प्रतिकूल ( वेदादि. विरुद्ध ) पठनीय विषयको बोलते हुए शठ ( केरल वाक्छ से अन्यथा अर्थ बतलानेवाले) तुम्हारे कण्ठ और ओष्ठों को मैं ( पाठा-पह-मैं ) बलात्कारसे कुण्ठित करता हूँ अर्थात दण्डास्त्र द्वारा चूर्णित ( अथवा-शास्त्र युक्ति के द्वारा वैसा कहने में असमर्थ ) करता हूँ // 95 / वेदैस्तद्वेषिभिस्तद्वत् स्थिरं मतशतैः कृतम् / परं कस्ते परं वाचा लोकं लोकायत ! त्यजेत् ? / / 66 / / वेदैरिति / लोकायत ! लोकेषु भुवनेषु, आयतं विस्तृतम् , अनायासपाध्यावादितिभावः / मतं यस्य स तत्पघुद्वा / लोकेषु अपत ! असंयत! स्वेच्छाचारिन् ! इत्यर्थो वा / हे चार्वाक ! इत्यर्थः / वेदैः श्रुतिभिः, वे दोक्तैरित्यर्थः / तद्वेषिभिः वेदः विधिभिः, बौद्धादिदर्शनोक्तैरित्यर्थः। तथा तद्वत् वेदतुल्यैरन्य श्वेत्यर्थः / मतशतैः विविधमतैः, स्थिरं कृतं व्यवस्थापित, परं लोकं स्वर्गादिस्वरूपमित्यर्थः। परं केवलं, ते तव, वाचा प्रलापवाक्येन, कः त्यजेत् ? कः जह्यात् ? न कोऽपोत्यर्थः / बहुजनस. माइतमतस्यैव प्रामाणिकत्वादिति भावः // 96 // (अब अग्रिम तीन ( 17.96-98 ) श्लोकोंसे 'को हि वेत्ताऽत्स्यमुष्मिन् (1761)' तथा 'तर्का प्रतिष्ठया ( 17 / 7.)' इत्यादि वचनों का उतर देते हैं-) हे लोकायत ( सीया होनेने संमार में फैले हुए मतवाले, अथवा-संसारमें अत्यन्त संयमहीन चार्वाक )! वेदों तथा उसी प्रकार उन ( वेदों ) के वेष ( वेदानुकूल ) स्मृति पुराणादि सैकड़ों मतोंसे स्थिर किये गये उ परलोकको केवल तुम्हारे कहनेमात्रसे कौन छोड़ेगा ? [ जिसे वेदों तथा तदनुगामी स्मृतिपुराणादि शास्त्र ने निश्चित कर दिया है, उस श्रेष्ठ परलोकको कोई विमान् नहीं छोड़ सकता, हां तुम्हारे-जैसा मूर्ख ही छोड़ सकता है ] // 96 // असंज्ज्ञानाल्प ! भूयिष्ठपान्थवैमत्यमेत्य यम् / लोके प्रयासि पन्थानं परलोके न तं कुतः ? // 67 // 1. 'समज्ञानाल्पभूयिष्ठ-' इति पाठान्तरम् /