________________ सप्तदशः सर्गः। 1083 ऋतुविशेषः, कारीरी वृष्टिकामेष्टिः, ता मुखम् आदिः येषां ते पुत्रेष्टिश्येनकारीरीमुखाः पुत्रेष्टिश्येनकारीरीप्रभृतयः, दृष्टफलाः दृष्टं प्रत्यक्षीभूतं, फलं सुतोत्पत्तिशत्रुमारणवृष्टिरूपं फलं येषां तादृशाः, मखाः क्रतवः, वः युष्माकं नास्तिकानां, धर्मस्य सदनुष्ठान. जनितफलदातुरित्यर्थः / सदनुष्ठानजनितसुफलस्येत्यर्थो वा, यः सन्देहः धर्मोऽस्ति न वेति संशयः, स एव सन्देहाः सन्ध्याद्वथे सूर्यग्रासार्थमुत्पद्यमानाः तेन सह युध्यमानाश्च राक्षसविशेषाः, तेषां जये निराशे, विनाशसम्पादने इत्यर्थः / भानवः सूर्याः, सूर्यवत् विनाशकाः इत्यर्थः / न किम् ? भवन्तीति शेषः / 'तिस्रः कोटयोऽर्द्धकोटी च मन्देहा नाम राक्षसाः। उदयन्तं सहस्रांशुमभियुध्यन्ति ते सदा // गायत्र्या चाभिमन्भ्योऽघं जलं त्रिः सन्ध्ययोः क्षिपेत् / तेन शाम्यन्ति ते दैत्या वज्रीभूतेन वारिणा॥' इत्यादिशास्त्रात् गायव्यभिमन्त्रित जल प्रक्षेपात् तेषां नाशः, तदुत्तरमेव सूर्योदयेन सूर्य एव तान् नाशयतीत्युच्यते, एवञ्च सूर्यो यथा तन्नाशकः तद्वत् यागोऽपि भव. दीयधर्मसन्देहनाशको भवतु इत्यर्थः / दृष्टफलयागानां फलनिश्चयदर्शनात् अदृष्टफलयागादी तज्जन्यादृष्टेऽपि वा सन्देहो न कर्तव्य इति भावः // 93 // पुत्रेष्टि, श्येन, कारीरी आदि प्रत्यक्ष देखे गये फलवाले यश तुम लोगोंके धर्मविषयक सन्देहरूपी मन्देह नामक राक्षसोंके जीतने में सूर्यरूप नहीं होते हैं क्या ? [इसका आशय यह है कि-पुत्रेष्टि यज्ञसे पुत्रप्राप्ति, श्येनयज्ञसे शत्रुनाश और कारीरी यशसे वृष्टिरूपी फल प्रत्यक्षमें देखा गया है, अत एव इन यज्ञों के प्रत्यक्ष फलोंको देखकर भी तुमलोगोंका धर्म (श्रुति-स्मृति प्रतिपादित यज्ञादिका अयुष्ठानरूप आचार ) के सन्देह उस प्रकार नष्ट नहीं हो जाते, जिस प्रकार उदय होनेसे पूर्व सूर्य ( की किरणें ) सामने लड़ते हुए 'मन्देह' नामक साढ़े तीन करोड़ राक्षसोंको नष्ट करते हैं। उन यशोंके फलोंको देखकर तुम लोगोंका धर्मविषयक सन्देह दूर हो जाना चाहिये ] // 93 // दण्डताण्डवनैः कुर्वन् स्फुलिङ्गालिङ्गितं नमः / निर्ममेऽथ गिर।मूर्मीभिन्नमर्मेव धर्मराट् || 64 || दण्डेति / अथ अग्निवाक्यानन्तरं, धर्मराट यमः, भिन्नमर्मा चार्वाकप्रलापैः विदीजीवस्थान इव सन् , दण्डस्य स्वकीयास्त्रस्य, ताण्डवनैः भ्रामणैः, नमः आकाशप्रदेशं, स्फुलिङ्गालिङ्गितम् अग्निकणाकीण, कुर्वत् सम्पादयन् , गिराम् ऊर्मीः वाकप. रम्पराः, निर्ममे रचयामास, उवाच इत्यर्थः // 94 // इस ( प्रकार ( 1792-93) अग्नि के कहने ) के बाद दण्ड ( अपने अस्त्र-विशेष ) को घुमानेसे आकाशको चिनगारियोंसे व्याप्त करते हुए (तथा चार्वाकके वेदविरुद्ध वचनोंसे ) मिन्न मर्मसे होते हुए धर्मराज वचन-समूहको बोले // 94 // तिष्ठ भोस्तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादहम् / 1. 'दयम्' इति पाठान्तरम् / 68 नै० उ०