________________ सप्तदशः सर्गः। 1073 तर्काप्रतिष्ठया साम्यादन्योऽन्यस्य व्यतिघ्नताम् / नाप्रामाण्यं मतानां स्यात् केषां सत्प्रतिपक्षयन् ? // 78 // किञ्च, सर्वाण्यप्यास्तिकमतानि परस्परविरोधादप्रामाण्यान्येवेत्याह-तर्केति / तर्कस्य प्रामाण्योपपादकयुक्तः, अप्रतिष्ठया अनन्ततया, एकत्र परिनिष्ठितत्वाभावेन कारणेन इत्यर्थः / यत् साम्यं तुल्यत्वं, व्याप्तिपक्षतादिरूपसमबलत्वमित्यर्थः / तस्मात् हेतोः, अन्योऽन्यस्य परस्परस्य, व्यतिघ्नतां दूषयतां, विरोधिप्रमाणसद्भावेन परस्परं फलनिश्चयं प्रतिरुन्धतामित्यर्थः / 'सर्वनाम्नी वृत्तिमात्रे द्वे भवतः' इति अन्य शब्दस्य द्विरुक्तिः, पूर्वपदात् प्रथमैकवचनं, शेषे कर्मणि षष्ठी, कर्मव्यतीहारे द्योतना. र्थोऽप्युपसर्गप्रयोगः, 'इतरेतरान्योऽन्योपपदाच्च' इति प्रतिषेधात् कर्मव्यतीहारेऽप्या. स्मनेपदाभावः / केषां मतानां दर्शनानां, सत्प्रतिपक्षवत् सन् वर्तमानः, प्रतिपक्ष: विरोधिसाध्यसाधको हेतुर्यस्य स सत्प्रतिपक्षस्तद्वत् मिथः प्रतिरुद्धसाध्यसाधकहेतू. नाम् इव, अप्रामाण्यम् अनैकान्तिकत्वं न स्यात् ? अपि तु सर्वेषामेव तत् स्यादेव इत्यर्थः तथा हि वैशेषिकादयो यथा कार्यत्वहेतुना घटादिदृष्टान्तेन शब्दस्यानित्यत्वं प्रमाणयन्ति, तथा मीमांसका अपि निरवयवत्वादिहेतुना आत्माकाशादिदृष्टान्तेन शब्दस्य नित्यत्वं व्यवस्थापयन्ति, इत्थञ्च तादृशमतद्वयस्य समबलतया एकत्र प्रामा. ण्यनिश्चयाभावेन च तदुत्तरं मध्यस्थस्य शब्दो नित्यो न वेति संशयोत्पादात् निश्चयरूपफलोत्पादविरहात् तादृशमतद्वये एव अप्रामाण्यज्ञानं जायते इति भावः // 7 // तर्क (प्रमाण्योपपादक युक्ति) के अनन्त होनेसे समानताके कारण (सुन्दोपसुन्द न्यायसे ) परस्परको दूषित करते (विरोधी प्रमाण होनेसे परस्परमें फल-निश्चय नहीं करते ) हुए किन मतों ( सिद्धान्तों अर्थात् प्रमाणाभावसे समान अनुमानादिका, अथवास व-असत्व, एकात्म्य-नानात्म्य, ईश्वरत्व-अनीश्वरत्व आदि ) का सत्प्रतिपक्षके समान अप्रामाण्य (प्रमाणाभावत्व ) नहीं होगा ? अर्थात् सबका अप्रामाण्य हो जायेगा। [इसका आशय यह है कि जिस प्रकार वैशेषिक घट आदिका दृष्टान्त देते हुए कार्य होनेसे शब्दको अनित्य मानते हैं और मीमांसक आत्मा आदिका दृष्टान्त देते हुए निरवयव होनेसे शब्दको नित्य मानते हैं, इस अवस्थामें पूर्वोक्त दोनों मतोंके समबल होनेसे किसी एक प्रामाण्यनिश्चय नहीं होनेके कारण तटस्थ (वैशेषिक तथा मीमांसकसे भिन्न तृतीय) व्यक्तिको 'शब्द नित्य है या अनित्य ? ऐसा सन्देह होनेपर उक्त दोनों मतोंमें अप्रामाण्य बुद्धि हो जाती है, उसी प्रकार प्रामाण्यनिश्चायक तर्कोंकी अनेकता होनेसे और सबमें समानता होनेसे उन सभी मतोंका अप्रामाण्य हो जायेगा] // 78 // अक्रोधं शिक्षयन्त्यन्यान् क्रोधना ये तपोधनाः। निर्धनास्ते धनायेव धातुवादोपदेशिनः // 79 // अक्रोधमिति / क्रोधनाः स्वयं कोपनशीलाः / 'धमण्डार्थेभ्यश्च' इति युच् / ये