SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 1040 नैषधमहाकाव्यम् / इति स्वोच्छित्तिमुक्तथुक्ति वैदग्धी वेदवादिनाम् / / 73 // अथ मायावादिवेदान्तसिद्धान्तविशेषं विडम्बयति-स्वमित्यादि / संसारे संसाराव. स्थायां, स्वञ्च जीवात्मप्रपञ्चश्व, ब्रह्म च अनाद्यविद्याविलासवासनाविद्यमानभेदं ब्रह्म च इति द्वयमेव, तथा मुक्तौ मोक्षावस्थायान्तु, केवलं जीवात्मारञ्चरहितम् एकं, ब्रह्म, उभयत्रापि वर्तते इति शेषः / यथा आकाशस्थ घटाद्यपाधिनिवृत्तौ घटाकाशादिनिवृत्या आकाशमात्रेणावस्थानं तथा ब्रह्मात्मनः संसारोपाधिनिवृत्ती जीवात्मनिवृत्त्या 'एकमेवाद्वितीयं ब्रह्म' इत्यादिना ब्रह्मात्मस्वरूपेणेव अवस्थानं भवतीत्यर्थः / इति वेदवादिनां वेदान्तशास्त्रिणां, स्वस्य जीवस्य, उच्छित्तिः विनाश एव, मुक्तिः, मोक्षः, तस्याः उक्तौ प्रतिपादने, वैदग्धी वदग्ध्यं, वाक्चातुर्यमित्यर्थः / 'गुणवत्र-' इत्या. दिना ष्य , स्त्रीत्वविवक्षायां 'विद्वौरादिभ्यश्च' इति डोः। दृश्यते इति शेषः / यस्य जीवात्मनः कृते सर्वमेव, तस्यैव उच्छेदः प्रतिपादित इत्यहो वाक्चातुर्यमित्युपहासः।। संसारदशामें जीवात्मस्वरूप प्रपञ्च तथा ब्रह्म-दोनों ही हैं मुक्ति होनेपर (जीवात्मस्वरूपप्रपञ्चरहित ) केवल ब्रह्म ही है, यह वेदान्तियोंका स्व ( आत्मा जीवात्मा ) का अभावरूप मुक्तिके कथनमें बड़ा भारी चातुर्य है / [ जिस प्रकार घटकाशको घटोपाधिके निवृत्त हो जानेपर केवल आकाश हा रह जाता है, उसी प्रकार वेदान्तियोंके मतसे संसारोपाधिके निवृत्त हो जानेपर स्त्र = जीवात्माकी भी निवृत्त हो जानेके बाद केवल शुद्ध ब्रह्म ही रह जाता है यही 'एकमेवाद्वितीयं ब्रह्म' श्रुतिका अभिप्राय है / उसको खण्डन करता हुआ चार्वाक कलिके मुखसे कहलवाता है कि मुक्ति-दशामें स्व-जीवात्माका अर्थात् अपना ही उच्छेद कहलानेवाले वेदान्तियोंका मुक्तिकथनमें बड़ा चातुर्य है, अर्थात् जो अपना ही उच्छेद स्वयं स्वीकार करता है, वह चतुर नहीं, किन्तु महामूर्ख है, इस प्रकार वेदान्तियोंका यहाँ उपहास किया है, क्योंकि लोकमें भो जो कोई व्यक्ति अपना ही उच्छेद (विनाश ) स्वीकार कर दूसरेकी स्थिति स्वीकार करता है उसे मूर्ख ही माना जाता है ] // 73 // मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् / गोतमं तमवेतैव यथा वित्थ तथैव सः / / 74 // न्याय-वैशेषिकसम्मतां मुक्तिं दूषयति-मुक्तये इति / यः शास्त्रकर्ता, सचेतसां प्राणिनां, शिलात्वाय सुखदुःखादिसंवेदनाभावात् पाषाणावस्थास्वरूपाय, मुक्तये मोक्षाय, शास्त्रं न्यायशास्त्रम, ऊचे प्रणिनाय, तत्वज्ञानेन मिथ्याज्ञानदोषादीनां क्रमशो विनाशात् 'तदत्यन्तवियोज्ञोऽपवर्गः' इति सूत्रेण आत्यन्तिकदुःखनिवृत्तिरूपामुक्तिः गौतमेन व्यवस्थापिता, तेन च नवविधात्मविशेषगुणोच्छेइरूपा मुक्ति प्रतिपाद्यते, इत्य भुक्तस्य पापामसहशत्वमायातमिति साकः / तं तच्छास्त्रकर्तारं मुनि, गोतम मेव न केवलं नाग्नेव गोतमं किन्तु अर्थतोऽपि गोतममेव उत्कृष्टगावमेव इत्यर्थः / 1. 'तमवेक्ष्यैव' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy