SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 1052 नंषधमहाकाव्यम्। देखे जाने तथा परस्त्रीसम्भोग आदि रतिमें (या पाप ) में तात्कालिक प्रत्यक्ष सुख देखे जानेसे परोक्ष पुण्यजन्य सुखकी अपेक्षा प्रत्यक्ष पापजन्य सुखमें ही तुमलोगोंको श्रद्धा करना उचित है; अतएव पुण्यकर्मकी अपेक्षा पापकर्ममें ही विश्वास करना चाहिये ] // 47 // बलात् कुरुत पापानि सन्तु तान्यकृतानि वः / ___ सर्वान् बलकृतानर्थानकृतान्मनुरब्रवीत् / / 48 // बलादिति / किञ्च, बलात् बलपूर्वकं, शास्त्रवाक्यमुपेत्य शास्त्रशासनमुपेक्ष्य इत्यर्थः, पापानि कलुषाणि, पापानाम्ना अभिहितानीत्यर्थः। कुरुत आचरत, तानि बलात् कृतपापानि, वः युष्माकम् , अकृतानि अनाचरितानि, सन्तु भवन्तु, अकृता. न्येव भविष्यन्तीत्यर्थः / कुतः ? सर्वान् निखिलान् , बलकृतान् बलपूर्वकमनुष्ठितान् अर्थान् व्यापारान् , अकृतान् अननुष्ठितान् , मनुः आदिस्मातः, अब्रवीत् उवाच, तस्मात् बलात् कृते दोषो नास्तीत्यर्थः। अत्र मनुः,-'बलादत्तं बलाद्भुक्तं बलात् यचापि लेखितम् / सर्वान् बलकृताननकृतान् मनुरब्रवीत् // ' यद्यपि बलात्कृतं व्यवहारपरावृत्तिपरमेतत् तथाऽपि पापमाकलयतां चार्वाकविषयतया प्रलपनमिति द्रष्टव्यम् // 48 // (तुमलोग ) बलपूर्वक भी पाप करो, वे ( बलपूर्वक किये गये पाप ) तुमलोगोंका नहीं किया हुआ होवे अर्थात् बलपूर्वक पाप करनेपर भी तुमलोगोंको तजन्य दोष नहीं लगे क्योंकि बलात्कारसे किये गये सब दोषों को मनुने नहीं किया हुआ बतलाया है। [ जब मुख्य स्मृतिकार मनु ही बलात्कारसे किये गये कर्मको नहीं किया गया कहते हैं तब उक्त रूपसे किये गये पापका भी दोष पापकर्ताको नहीं लगेगा, अतः बलात्कारसे भी परस्त्रीसम्भोग आदि पाप करना चाहिये / यहां यद्यपि मनुभगवान्का 'बलाद्दतं..... ( 81168) वचन बलात्कारसे किये गये व्यवहारपरावृत्तिके लिये है, तथापि पापको नहीं माननेवाला चावोंक उसके द्वारा छलसे अपने पक्षको पुष्ट करता है ] // 48 // स्वागमार्थेऽपि मा स्थास्मिस्तीर्थिकाः ! विचिकित्सवः / तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ / / 46 / / स्वेति / तीथिकाः ! हे शास्त्रिणः ! मत्वर्थीयष्ठकप्रत्ययः। 'तीर्थ शास्त्रध्वरक्षेत्रोपा. यनारीरजासु च / अवतारर्षिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु // ' 'इत्यमरः / अस्मिन् मनुप्रोक्त स्वागमार्थे बलात्कारलक्षणे स्वशास्त्रार्थेऽपि, विचिकित्सवः सांशयिकः / 'विचिकित्सा तु संशयः' इत्यमरः। कितः सन्नन्तादुप्रत्ययः। मा स्थ न भवथ, यूयमिति शेषः / अतः यं यम् आनन्दं परदारगमनादिकं सुखम् , इच्छथ वान्छथ, तं तम् आनन्दं, स्वच्छन्दं यथेच्छम् , आचरत अनुभवत इत्यर्थः // 19 // हे गुरुसम्प्रदायागतविद्या पढ़े हुए ( वसिष्ठादि मुनि)! अपने आश्रम (पूर्व श्लोकोक्त 1. अयं श्लोको मेदिन्यामुपलभ्यते न स्वमरकोशे /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy