________________ सप्तदशः सर्गः। 1039 महान्ति पातकान्याहुस्तरसंसर्गी च पञ्चमः।' इत्युक्तानां ब्रह्महत्यादीनां, पञ्चके पञ्चकमध्ये, एकञ्च द्वे च एकद्वीनि / सङ्खयेयद्वन्द्वे बहुत्वोपजननात् बहुवचनम् / तेषाम् एकद्वीनां, यथासङ्ख्यम् एकस्य ब्रह्महननस्य द्वयोः पानागम्यागमनयोश्च, करणे अनुष्ठाने, हेतू कारणभूतौ, कोपकामौ क्रोधकामी, तृणे तृणतुल्यौ तुच्छौ इत्यर्थः। अपीति शेषः / न मन्यते न गणयति इत्यर्थः। न हि बहुकारी स्वल्पकारिणं गणयतीति भावः / कामक्रोधाभ्यामपि पापिष्ठो लोभ इति रहस्यम् // 27 // __ जो ( लोम ) पांच महापातकों को कराता हुआ एक (ब्रह्महत्या ) तथा दो ( अगम्यासम्भोग तथा ब्रह्महत्या, अथवा-मद्यादिपान और अगम्यासम्भोग ) को करनेमें कारण कोप तथा कामको तृण ( के समान तुच्छ ) मानता है / ( ‘ऐसे लोमको इन्द्रादि देवोंने जन समूहमें देखा' ऐसा सम्बन्ध पूर्व (17 / 24) श्लोकसे करना चाहिये) / [ क्रोधके कारण ब्रह्महत्यारूप एक तथा कामके कारण अगम्या (गुरुपत्नी आदि ) के साथ सम्भोग तथा स्त्रीकामके कारण उसके पति ब्राह्मण का वध ( अथवा-कामके कारण मद्यादि पान तथा अगम्या ( गुरुपत्नी आदि ) के साथ सम्भोग ) रूप दो महापातकोंमें क्रमशः कोप तथा काम.कारण हैं और धनादिलोभसे ब्रह्महत्या, सुवर्ण की चोरी; रसलोभके कारण मदिरापान, स्त्रीलोभ अथवा स्त्रीजाति प्रदर्शित धनलोभके कारण गुरुपत्नी आदिके साथ सम्भोग और इष्ट-संग्रहके लोभके कारण इन चार पातककर्ताओं के साथ संसर्ग होता है, इस प्रकार लोमके कारण पाचों महापाप होते हैं और कोप तथा काम पूर्वोक्त प्रकारसे क्रमशः एक और दो महापातकोंके कारण हैं / अतः पांच महापातकों को करानेवाला लोभ क्रमशः एक तथा दो महापातकों के कारणभूत कोप तथा कामको तृणतुल्य तुच्छ मानता है। अधिक करनेवाला थोड़े करनेवाले को नहीं मानते, काम तथा क्रोधसे भी लोम महापापी है ] // 27 // यः सर्वेन्द्रियसमापि जिह्वां बह्ववलम्बते / तस्यामाचाय्यक यांच्यापटवे बटवेऽजितुम् / / 28 !! य इति / यः लोभः, सर्वेन्द्रियाणि चक्षुरादीनि पञ्चव, सद्म आश्रयः यस्य सः तादृशः सन् अपि, सर्वेन्द्रियाधिष्ठानोऽपि, जिह्वां रसनेन्द्रियमेव, बहु प्रचुरतया, अवलम्वते आश्रयति, प्रायेण तत्रैवास्ते इत्यर्थः / किमर्थम् ? तत्राह-तस्यां जिह्वा. याम् , अध्ययनशालाभूतायामिति भावः, याच्ञापटवे भिक्षानिपुणाय, बटवे ब्राह्मणाय, शिष्यभूताय इति भावः / आचार्यकं गुरुत्वम् , अर्जितुं लब्धुमिवेत्युत्प्रेक्षा। लुब्धब्राह्मणबटुभ्यः याज्ञवाणीशिक्षादानार्थं वागिन्द्रियमधिष्ठाय आचार्यों भूत्वा वर्तते इत्यर्थः / गुरबस्तु अध्ययनशालायां स्वशिष्येभ्यो विद्याशिक्षां ददतीति प्रसि. द्धम् / अत्रोपमोत्प्रेक्षाभ्यां सजातीयकाभ्यां वाक्यार्थयोः शब्दहेतुत्वात् शब्दार्थहेतु. ककाव्यलिङ्गमलङ्कारः सङ्कीर्यते इत्यलङ्कारत्रयस्य परस्परसम्बन्धेनाङ्गाङ्गिभावः // 28 // 1. 'याच्माचाटवे बटवे' इति, 'याच्जाबटवे पटवे' इति च पाठान्तरम् /