________________ 1038 नैषधमहाकाव्यम् / योगविभागात् ष्यणप्रत्ययः। तदुभयमयाः तत्प्रचुराः, नित्यं सर्वदा, अत्याहारेण बहुभोजनेन, आमयाविनः अजीर्णादिरोगिणः 'आमयस्योपसङ्खयानं दीर्घश्व' इति विन् दीर्घश्च / तथा भुञ्जानानाम् अश्नतां, जनानां लोकानां, साकूतं साभिप्रायं, पश्यन्ति अवलोकयन्तीति पश्या द्रष्टारः / 'पाघ्रा-' इत्यादिना शप्रत्ययः, पश्य. देशश्च / जना इति शेषः / यस्य लोभस्य, अनुजीविनः अनुचराः // 25 // अतिशय दीनता तथा चोरीसे युक्त, सर्वदा अधिक भोजन करनेसे ( मन्दाग्नि आदि) रोगोंसे युक्त और भोजन करते हुए लोगोंको ( ये सभी भोजन पदार्थ खा जायेंगे मुझे नहीं देंगे क्या ?, इनके लिये कितने अच्छे-अच्छे खाद्य पदार्थ परोसे गये हैं, मेरे लिए नहीं इत्यादि ) अभिप्रायसे देखते हुए लोग जिस ( लोभ ) के अनुजीवी थे, ( ऐसे लोभको उस जन-ममूहमें उन इन्द्रादि देवोंने देखा ऐसा सम्बन्ध पूर्व (16 / 24) श्लोकसे करना चाहिये)। धनिदानाम्बुवृष्टेयः पात्रपाणाववग्रहः / स्वान् दासानिव हा ! निःस्वान् विक्रीणीतेऽर्थवत्सु यः / / 26 / / धनिदानेति / यः लोभः, पात्रपाणी पात्रस्य सम्प्रदानाहजनस्य, पाणी हस्ते, निःस्वजनकरे इत्यर्थः : धनिनाम् अर्थशालिनां, दानाम्बुवृष्टेः त्यागोदकवर्षस्य, अवग्रहः प्रतिबन्धकस्वरूपः। 'वृष्टिवर्ष तद्विधातेऽवग्राहावग्रहौ समौ' इत्यमरः / प्रभूत. धनसत्त्वेऽपि लोभवशीभूतः सन् पात्रपाणी दानार्थोदकं नार्पयतीति भावः। तथा निःस्वान् धनहीनान् , स्वान् स्वजनान् , पुत्रदारादीनिति यावत् / दासान् इव किकरानिव, अनायासदेयान् इव इति यावत् / अर्थवत्सु आढयेषु, विक्रीणीते अर्थविनिमयेन ददाति, लोभात् इति भावः / हा! इति विषादे अहो लोभस्य वैचित्र्य मयी शक्तिरिति भावः / / 26 // जो ( लोम ) पात्र ( दान लेनेवाले) के हाथ पर धनिकों के दान-सम्बन्धी वृष्टिका प्रति. बन्धक है अर्थात् जिस लोभके कारण धनी व्यक्ति पात्रों के हाथमें सङ्कल्प करके दानजल नहीं अर्पण करता, जो ( लोभ ) निर्धन ( पाठा०-निर्धनताके कारणसे ) आत्मा ( अपने याअपने पुत्र स्त्री बान्धवादि) को धनवानों में दासके समान बेंच देता है, हाय ! ( 'उस लोभको देवोंने जन-समूहमें देखा' ऐसा सम्बन्ध पूर्व (17 / 24 ) श्लोकसे करना चाहिये ) / __ एकद्विकरणे हेतु महापातकपञ्चके / न तृणे मन्यते कोपकामौ यः पञ्च कारयन् / / 27 / / एकेति / यः लोभः, पञ्च ब्रह्महत्यादीनि पञ्चापि महापातकानि, कारयन् नरादिना स्वयम् अनुष्ठापयन् , महापातकानां 'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गानागमः / 1. 'निःस्वाद्' इति पाठान्तरम् /