________________ षोडशः सर्गः। 1023 कुमारियों ( अविवाहित कन्याओं ) ने अपनी बाहुलतारूपी कोरक-समूहके समान खीलोंसे 'विजयी होबो' ऐसा कहकर पूजा करती हुई लोगोंके बीचमें नलका सत्कार किया। ( अथवा धारण करती हुई लोगोंकी कन्याओंने पूजन करती हुई नलको नमस्कार किया ) / [ मार्ग में कुमारियों द्वारा खील बिखेरना मङ्गल-सूचक माना गया है ] // 125 // अभिनवदमयन्तीकान्तिजालावलोकप्रवणपुरपुरन्ध्रीवक्त्रचन्द्रान्वयेन / निखिलनगरसौधाट्टावलोचन्द्रशालाःक्षणमिव निजसंज्ञां सान्वयामन्वभूवन्॥ __ अभिनवेति / अभिनवायाः नवीनायाः, सद्यः समागतायाः इत्यर्थः / दमयन्त्याः भैम्याः, कान्तिजालस्य लावण्यराशेः अवलोकप्रवणानां दर्शनतत्पराणां, पुरपुरन्ध्रीणां पौराङ्गनानां, वक्त्रचन्द्रः, मुखेन्दुभिः, अन्वयेन योगेन, निखिलासु समग्रासु, नगरे पुरे, सौधाटावलीषु सुधाधवलिताहालकपतिषु, प्रासादोपहितनगरगृहश्रेणीषु इत्यर्थः। याः चन्द्रशालाः शिरोगृहाणि ताः, 'चन्द्रशाला शिरोगृहम्' इति हलायुधः। क्षणं क्षणकालं, तन्मुखचन्द्रयोगकालमात्रमिति भावः। निजां स्वां, संज्ञा नाम, चन्द्रशालाभिधानमित्यर्थः। सान्वयाम् अनुगतार्था, चन्द्राणां सम्बन्धिन्यः चन्द्रयुक्ता वा शाला इत्येवं सार्थामित्यर्थः / अन्वभूवन् अनुभूतवत्य इव // 126 // नयी दमयन्तीके कान्ति-समूहको देखनेमें तत्पर नारियों के मुखचन्द्रों के सम्बन्ध (संयोग) से सम्पूर्ण नगरके महलों ( प्रासादों ) की अट्टालिकाओंकी चन्द्रशालाओं ( छतों ) ने क्षणभर ( जबतक वे स्त्रियां वहां रहीं तब तक अर्थात् थोड़े समयतक ) सार्थक ('चन्द्रोंकी शालाएँ अथवा-चन्द्रयुक्त शालाएँ ऐसे अन्वर्थ) अपने नामोंको पा लिया। [ नवोढा दमयन्तीकी सुन्दरता देखने के लिए स्त्रियोंसे अटारियोंके छत ठसा-ठस भर गये ] // 126 // 'नषधनृपमुखेन्दुश्रीसुधां सौधवातायनविवरगरश्मिश्रेणिनालोपनीताम् / पपुरतुलपिपासापांशुलत्वोपरागान्यखिलपुरपुरन्ध्रोनेत्रनीलोत्पलानि // 127 / / निषधेति / अतुलया निरुपमया, अतिप्रबलयेत्यर्थः / पिपासया पानेच्छया, दर्शनलालसयेत्यर्थः। यत् पांशुलत्वं कलुषितत्वं, परपुरुषदर्शनाग्रहेण पापवासनावत्त्वमित्यर्थः। तत् एव उपरागः दुर्नयो व्यसनं वा येषां तादृशानि , 'उपरागस्तु पुंसि स्याद् राहुप्रासेऽर्कचन्द्रयोः। दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते।' इति मेदिनी। अखिलपुरपुरन्ध्रीणां समस्तपौराङ्गनानां, नेत्राणि चक्ष षि एव, नीलोत्प. लानि इन्दीवराणि, सौधवातायनविवरैः अट्टालिकागवाक्षरन्]ः, गच्छन्ति बहिनिःसरन्तीति तेषां सौधवातायनविवरगाणां, रश्मीनां, नयनप्रभाणां, श्रेणिभिः पतिभिः, एव, नालः सच्छिद्रेन्दीवरदण्डरूपनाडीविशेषः, उपनीताम् आकृष्टां, नेत्रसमीपं प्रापितामित्यर्थः। निषधनृपस्य नलस्य, मुखेन्दुश्रीसुधां मुखचन्द्रशोभामृतं, पपुः पीतवन्तः। साग्रहम् अद्राक्षुः इत्यर्थः // 127 // अत्यधिक प्यास ( नलको देखनेकी उत्कटेच्छा ) से उत्पन्न पशुलतारूपी दुर्नय ( पर