________________ षोडशः सर्गः। 1014 ... भुवा कुरङ्गेक्षणदन्तिचारयोर्बभार शोभां कृतपादसेवया // 116 // ___ असाविति / बहुधातुभिः सुवर्णादिभिः, मण्डितः अलङ्कृतः, एकत्र-सुवर्णादिन निर्मिताभरणेनालङ्कृतत्वात् , अन्यत्र-तत्तद्धातूनामाकरत्वेन तद्युक्तरवादिति भावः। असौ अयं, महीभृत् राजा नलः, पर्वतश्च, कुरङ्गस्येव मृगस्येव, ईक्षणं चतुः, अन्यत्रकुरगाणाम् ईक्षणं, दन्तिनः गजस्य इव, चारः गमनम् , अन्यत्र-दन्तिनां चारः गतिः, तयोः भुवा स्थानेन, मृगवत् नयनयोः गजवत् गमनस्य च आश्रयभूतया इत्यर्थः, मृगाच्या गजगामिन्या च इति भावः / अन्यत्र-मृगाणां दन्तिनाञ्च तत्र विद्यमानत्वेन तयोर्दर्शनगमनाश्रयभूतया इत्यर्थः, कृता विहिता,पादसेवा भतश्चरणसेवा, अन्यत्र-पादानां प्रत्यन्तपर्वतानां, सेवा सानिध्यमित्यर्थः, 'पादाः प्रत्यन्तपर्वताः' इत्यमरः / यया तादृश्या, निजया आत्मीयया, उपत्यकया आसनभूम्या इव, तया भैम्या, काम् अपि अनिर्वाच्यां, शोभा कान्ति, बभार धारयामास // 119 // अनेक प्रकारके धातु (सुवर्णनिर्मित रत्नजटित अलङ्कार ) से सुशोभित ये राजा ( नल) मृगदर्शन तथा गजगमनकी उत्पत्तिस्थान अर्थात् श्रेष्ठ मृगनयनी तथा गजगामिनी और चरण-सेवा करनेवाली सतत पाववर्तिनी उस ( दमयन्ती ) से उस प्रकार किसी ( अनिर्वचनीय ) शोमाको प्राप्त किये, जिस प्रकार (खानों के होनेसे ) अनेक प्रकारके धातुओं ( सुवर्ण, चांदी, ताँबा तथा गेरू आदि ) से शोभित पर्वत हरिणों के दर्शन तथा हाथियोंके गमनकी भूमि तथा प्रत्यन्तपर्वतोंसे सेवित अपनी उपत्यका (पर्वतकी समीपस्थ भूमि ) से किसी अनिर्वचनीय शोमाको प्राप्त करता है // 119 // तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया / विहाय सापत्न्यमरञ्जि भीमजा समग्रतद्वान्छितपूर्त्तिवृत्तिभिः / / 120 // तदिति / चिराय बहुकालात् , ऊढया तया परिणीतया च, श्रिया राज्यलक्ष्म्या तदेकतानस्य दमयन्त्येकवृत्तेः, 'एकत्तानोऽनन्यवृत्तिः' इत्यमरः / नृपस्य नलस्य, भावं चित्तवृत्तिम् , अनुरागमिति यावत्, आत्मनि स्वविषये, रक्षितुं स्थिरीकर्तुम् इव, इत्युत्प्रेक्षा / सापत्न्यं सपत्नीभावं, सपत्नीद्वेषमित्यर्थः, विहाय परित्यज्य, भीमजा भैमी, समग्राणां सर्वविधानां, तद्वान्छितानां दमयन्तीप्सितानामित्यर्थः, पूर्तिवृत्तिभिः पूरणव्यापारैः, अरञ्जि रञ्जिता, पतिचित्तानुरञ्जनाय सपत्नीः अपि उपासते साध्यः इति भावः // 120 // चिरस्वीकृत ( पक्षा०-चिरविवाहित ) राजलक्ष्मीने दमयन्तीमें अनुरक्त राजा ( नल) के अनुरागको मानो अपने में सुरक्षित रखनेके लिए सपत्नीत्व (सौतपना ) को छोड़कर उस ( दमयन्ती) की समस्त इच्छाओंको पूरी करनेसे दमयन्तीको प्रसन्न किया। [लोकव्यवहार में भी पति जिस स्त्रीमें अनुरक्त रहता है, उसकी चिरकाल पूर्व विवाहित भी दूसरी स्त्री 'इसके अनुकूल रहनेसे पति मेरे ऊपर प्रसन्न रहेंगे' इस अभिप्रायसे सपत्नीभावका 64 नै० उ०