________________ 1020 नैषधमहाकाव्यम् / त्यागकर उस नवोढा पतिप्रिया स्त्रीकी इच्छाएं पूरी करती हुई उसे प्रसन्न रखती है। नल दमयन्तीमें अतिशय अनुरक्त हुए तथा वह दमयन्ती भी अपनी सब इच्छाओंकी पूर्ति होनेसे प्रसन्न हुई ] // 120 // मसारमालावलितोरणां पुरी निजाद्वियोगादिव लम्बितालकाम् | ददर्श पश्यामिव नैषधः पंथामथाश्रितोद्ग्रीविकमुन्नतैहैः // 121 // मसारेति / अथ अनन्तरं, दमयन्त्याश्चित्तप्रसादनानन्तरमित्यर्थः, नैषधः नला, मसारमालावलयः इन्द्रनीलमालाश्रेण्यः, तोरणेषु बहिरेषु यस्यास्ताहशीम् , इन्द्रनीलमणिभूषितबहिराम् , 'नीलमणिर्मसारः स्यात्' इति हारावली / अत एव निजात् स्वात् वियोगात् विच्छेदात् , नलविरहादित्यर्थः, लम्बितालकां संस्काराभावात् विस्त्रस्तकुन्तलाम इव स्थिताम् , इत्युत्प्रेक्षा / उन्नतैः तुङ्गैः, गृहैः प्रासादैः आश्रिता अवलम्बिता, उग्रीविका उद्ग्रीवीकरणेन दर्शनं यस्मिन् कर्मणि तत् यथा तथा, उद्ग्रीवयतेः 'तत्करोति-' इति ण्यन्तात् 'धात्वर्थनिर्देशे ण्वुल्' इति वक्तव्यात् ण्वुल, ततः 'प्रत्ययस्थात् कात् पूर्वस्य-'इतीकारः / पथां नलागमनमार्गाणाम, कृयो. गात् कर्मणि षष्ठी।पश्यतीति पश्यामवलोकिकाम् इव स्थिताम् , इत्युप्रेक्षा। पाघ्रा-' इत्यादिना शप्रत्यये पुनरन्येन 'पाघ्रा-'इत्यादिना हशेः पश्यादेशः। पुरी नगरं ददर्श अवलोकयामास / प्रोषितभक्त काः लम्बालकाः पतिमार्गान् प्रतीक्षन्ते इति भावः // नलने इन्द्रनीलमणियों (नीलमों) की मालाओंकी (पक्षा०-इन्द्रनीलमणियोंकी मालारूपी ) तोरणवाली ( अत एव ) अपने अर्थात् पति नलके वियोगसे लटकते हुए केशों. वाली और उन्नत भवनोंसे गर्दनको ऊंची करके मानो मार्गों ( नलके आनेके रास्तों ) को देखती हुई ( पाठा०-..."ऊँची करके देखती हुई प्रियाके समान) नगरीको देखा। [ सपत्नीक नलके आनेके समाचारसे सजायी गयी तथा ऊँचे-ऊँचे भवनोंवाली नगरी ऐसी मालूम पड़ती थी, जैसी पतिके परदेश जानेपर प्रोषितपतिका स्त्री केशोंको लटकाये हुए तथा गर्दनको ऊँचीकर पतिके मार्गको देखती है / अथवा-पतिके आनेके सुसमाचारको सुनकर वासकसज्जा ( भूषणादिसे सुभूषित ) स्त्री गर्दन ऊंचाकर जिस प्रकार पतिके मार्गको देखती है ] // 121 // पुरी निरीक्ष्यान्यमना मनागिति प्रियाय भैम्या निभृतं विसर्जितः / ययौ कटाक्षः सहसा निवर्त्तिना तदीक्षणेनार्द्धपथे समागमम् / / 122 / / पुरीमिति / पुरी नगरी, निरीक्ष्य दृष्ट्रा, मनाक ईषत् , अन्यमनाः विषयान्तरासक्तचित्तः, मत्स्वामीति शेषः, इति एवं, विविच्येति शेषः, भैम्या दमयन्त्या, प्रियाय नलाय, निभृतं गूढं, विसर्जितः प्रहितः, तदृष्टिपरिहाराय इति भावः। कटाक्षः अपाङ्गदर्शनं, सहसा अकस्मात् , निवर्तिना भैमी द्रष्टुं विषयान्तरात् समाकर्षिणा 1. 'प्रियाम्' इति पाठान्तरम्। 2. 'पुरीनिरीचया-'इति पाठान्तरम् /