________________ षोडशः सर्गः। 1006 पात्रे, स्फुरन्ती प्रकाशमाना, या पुरन्ध्रयाः अङ्गनायाः, प्रतिबिम्बिता प्रतिफलिता, आकृतिः शरीरं, तस्याः उरसि वक्षसि, लड्डुकद्वयं वर्तुं लाकृतिमिष्टान्नविशेषपिण्डयुग्मं, निधाय स्थापयित्वा, नखैः लिलेख विददार, अथ अनन्तरं, निर्दयम् अशिथिलं यथा तथेत्यर्थः / ममर्द पीडयामास, तदीयकुचकुम्भयुगलभावनयेति भावः // 102 // ( भोजन करनेवाले किसी वराती ) युवकने घृतसे व्याप्त भोजनपात्रमें सामने स्फुरित होती हुई ( परोसनेवाली ) स्त्री के प्रतिबिम्बित आकृति (शरीर) की छातीपर दो लड्डुओंको रखकर नाखूनोंसे लेखन किया ( खरोचा ) और बादमें निर्दयतापूर्वक अर्थात् अच्छी तरह मर्दन किया। [ 'जब हम दोनोंका समागम होगा तब इसी प्रकारसे तुम्हारे स्तनोंको मर्दन करूंगा' ऐसा, अथवा-'तुम्हारे स्तनोंको इस प्रकार मर्दित करना चाहता हूँ' ऐसा अपना अभिप्राय उस युवकने बतलाया ] // 102 // विलोकिते रागितरेण सस्मितं ह्रियाऽथ वैमुख्यमिते सखीजने | तदालिरानीय कुतोऽपि शाकरी करे ददौ तस्य विहस्य पुत्रिकाम् / / 10 // विलोकिते इति। सखी एव जनः तस्मिन् निजसख्यां, रागितरेण अत्यन्तानुरक्तेन, केनचित् कामुकेनेति शेषः / सस्मितम् ईषद्धास्यसहितं, विलोकिते दृष्टे, अथ विलोकनानन्तरं, हिया लज्जया, वैमुख्यं पराङ्मुखताम् , इते गते सति, एतेन तस्याः अपि तस्मिन् तथा अनुरागः सूचितः। तदालिः तस्य 'सखीजनस्य, आलि: सखी, कुतः अपि कस्मादपि स्थानात् , शार्करों शर्करामयीम् / विकारार्थात् ण्यप्र. स्ययः। पुत्रिका पाञ्चालिकां, कृत्रिमपुत्रीम् इत्यर्थः। तत्परिवेषणच्छलेनेति भावः। 'पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता' इत्यमरः। पुत्रीव प्रतिकृतिरस्याः सा पुत्रिका 'इवे प्रतिकृतौ' इति कन् 'केऽगः' इति ईकारहस्वः। आनीय सङ्ग्रह्य, तस्य रागितरस्य, करे पाणी, विहस्य किञ्चित् हसिस्वा, ददौ अर्पयामास / वमुख्यादननुरागसन्देहो न कर्त्तव्यः, परन्तु एवम् एषा सखी तव करगता यथा भवेत् तथा करिष्यामि इति सूचयामासेति भावः // 103 // अतिशय रागी ( किसी युवकके द्वारा (मुस्कुराकर देखी गयी सखीके लज्जासे मुख फेर देनेपर उसकी सखीने शक्करकी पुतलो ( जनाकार भक्ष्यपदार्थ) को लाकर हँसकर (परोसनेके व्याजसे ) उस ( रागो युवक ) के हाथमें दे दिया। [ 'इस शक्करकी पुतलीके समान अधर चुम्बनादिमें मधुर इस अपनी सखीको मैं तुम्हारे अधीन कर दूंगी, अत एव तुम इसे हस्तगत ही समझो' ऐसा, अथवा-'इस पुतलीके समान मुझे तुम अपने हाथमें आयी हुई अर्थात् वशवर्तिनी समझो' ऐसा संकेत किया ] // 103 // निरीक्ष्य रम्याः परिवेषिका ध्रुवं न भुक्तमेवैभिरवाप्तवृप्तिभिः / अशक्नुवद्भिबहुभुक्तवत्तया यथोज्झिता व्यञ्जनपुञ्जराजयः / / 104 / / निरीचयेति / बहुभुक्तवत्तया यथेष्टं कृतभोजनतया, अशक्नुवद्भिः निःशेषं